A 104-20 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 104/20
Title: Bhagavadgītā
Dimensions: 27 x 14 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/364
Remarks:


Reel No. A 104-20 Inventory No. 7218

Title Śrīmadbhagavadgītā, Gītāprabodhinīṭīkā

Author Vedavyāsa, Śrīdharasvāmī

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.2 x 13.7 cm

Folios 31

Lines per Folio 11–12

Foliation figures in the upper left-hand margin of the verso under the abbreviation śrī. and lower right-hand margin of the verso under the word hariḥ

Place of Deposit NAK

Accession No. 2/364

Manuscript Features

Fol. 27v-29r are out of focus.

The commentary has been written above and below of the basic text.

Excerpts

«Beginning of the basic text:»

dhṛtarāṣṭra uvāca ||

dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ||

māmakāḥ pāṃḍavāś caiva kim akurvata saṃjaya. || 1 ||

(6) saṃjaya uvāca ||

dṛṣṭvā tu pāṃḍavānīkaṃ vyūḍhaṃ duryodhanas tadā ||

ācāryam upasaṃgamya rājā vacanam abravīt || 2 || (fol. 2r5–6)

«Beginning of the commentary of the basic text:»

oṃ namaḥ kṛṣṇāya || ||

śeṣāśeṣamukhavyākhyācāturyaṃ tv ekavaktrataḥ ||

dadhānam adbhutaṃ vaṃde paramānaṃdamādhavaṃ || 1 ||

śrīmā(2)dhavaṃ praṇamyomādhavaṃ viśveśam ādarāt ||

tadbhaktiyaṃtritaḥ kurve gītāvyākhyāṃ prabodhinīṃ 2..(fol. 1v1–2)

iha khalu sakalalokavaṃditacaraṇaḥ paramakāruṇiko bha(5)gavān devakīnaṃdanas tattvājñānavigṛṃbhitaśokamohavibhraṃśitavivekatayā nijadharmatyāgaparadharmābhisaṃ(6)dhiparam arjunaṃ dharmajñānerahasyopadeśaplavena (!) tasmāt śokamohasāgarād uddadhāra ||

tam eva bhagavadupadiṣṭārthaṃ kṛ(7)ṣṇadvaipāyanaḥ saptabhiḥ ślokaśatair upanibabaṃdha. || (fol. 1v4–7)

«End of the basic text:»

iṃdriyāṇi prāṇy āhur iṃdriyebhyaḥ paraṃ manaḥ ||

manasas tu parā buddhir yo buddheḥ paratas tu saḥ || 43 ||

evaṃ buddheḥ paraṃ budhvā saṃstabhyātmanam ātmanā ||

(6) jahi śatruṃ mahābāho kāmarūpaṃ durāsadaṃ || 44 || (fol. 31v5–6)

«End of the basic text:»

iṃdriyāṇīti iṃdriyāṇi dehādi(2)bhyo grāhebhyaḥ (!) parāṇi śreṣṭhāny āhuḥ sūkṣmatvāt prakāśakatvāc ca ata eva vyatiriktatva (!) p (!) arthād uktaṃ bhavati iṃdriyebhyaś ca saṃka(3)lpātmakaṃ manaḥ paraṃ tatpravarttakatvāt manasas tu buddhir niścayātmikā parā niścayapūrvakatvāt saṃkalpas tu buddheḥ paras tatsākṣitvenā(4)vasthitaḥ sarvāṃtaraḥ sa ātmā vimohayati dehinam iti dehiśabdokta ātmā sa iti parāmṛśyate || 42 || upasaṃharati evam iti buddher ityā- (fol. 31v1–4)

«Colophon of the basic text:»

itī (!) śrībhagavadgītāsūpaniṣatsū (!) brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde ⟨ka⟩ (7) || karmayogo nāma tṛtīyo dhyāyaḥ || 3 || (fol. 31v6–7)

Microfilm Details

Reel No. A 104/20

Date of Filming not given

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 1v-2r, 24v-25r and 26v-27r have been microfilmed double.

Catalogued by BK/SG

Date 22-07-2005

Bibliography