A 104-2 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 104/2
Title: Bhagavadgītā
Dimensions: 35 x 17 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3831
Remarks:


Reel No. A 104-2 Inventory No. 7365

Title Śrīmadbhagavadgītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.5 x 17.0 cm

Folios 21

Lines per Folio 14-15

Foliation figures in the lower right-hand margin of the verso

Scribe Vyāsa Gokulanātha

Date of Copying VS 1827

Place of Copying Mehamaṃdapura

Place of Deposit NAK

Accession No. 5/3831

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || |||

śrīkṛṣṇārjunābhyāṃ namaḥ || || ||

oṃ asya śrībhagavadgītāmālāmaṃtrasya śrībhagavān vedavyāsa ṛṣiḥ |

anuṣṭu(2)pchaṃdaḥ | śrīkṛṣṇaḥ paramātmā devatā |

aśocyān vanaśocas (!) tvaṃ prajñāvādāṃś ca bhāṣata (!) iti bījaṃ |

sarvadharmān parityajya mām ekaṃ śaraṇaṃ (3) vrajeti śati (!) śaktiḥ |

ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuca | iti kīlakaṃ |…(fol. 1v1–3)

dhṛtarāṣṭra uvāca || ||

dharmakṣetre kurukṣetre samavetā yayutsavaḥ (!) |

māmakāḥ pāṃḍuvāś (!) caiva kim akurvata saṃjaya |(2r) 1||

saṃjaya uvāca || ||

dṛṣṭvā tu pāṃḍuvānīkaṃ (!) vyūḍhaṃ duryonas (!) tadā |

ācāryam upasaṃgamya rājā vacanam abravīt | 2 |

paśyaitāṃ pāṃḍuputrāṇām ā(6)cāryaṃ mahatīṃ camūṃ |

vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā | 3 | (fol. 2r5–6)

End

saṃjaya uvāca ||

ity ahaṃ ⟪|⟫ (3) vāsudevasya pārthasya ca mahātmanaḥ |

saṃvādam imam aśrauṣam adbhutaṃ romaharṣaṇaṃ || 74 ||

vyāsaprasādāc chrutavān etad guhyam ahaṃ paraṃ ||

(4) yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayaṃ | 75 |

rājan saṃsmṛtya saṃsmṛtya saṃvādam idam adbhutaṃ |

keśavārjunayor puṇyaṃ (5) hṛṣyāmi ca muhur muhuḥ || 76 |

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ 

vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ | 77 ||

(6) yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ |

tatra śrīr vijayo bhūtir dhruvā nītir matir mama | 78 || | (fol. 21r2–6)

Colophon

iti śrībhagavadgītāsūpa(7)niṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasaṃnyāsayogo nāma aṣṭādaśo dhyāyaḥ || 18 ||

imāḥ ⟪|⟫ (8) śrībhagavadgītāsūpaniṣadaḥ saṃpūrṇā bhavaṃti || | ||

likhitaṃ vyāsagokulanātha (!) | mitī (!) śrāvaṇavadi 3 bhaumavāre | ||

(9) saṃmat (!) 1827 | mehamaṃdapuramadhye alīlekhat (!) | 

śreyaḥ saṃpanīpadyatāṃ || || śubhaṃ bhavatu kalyāṇam astu || || || śrī (!) || ||(10) || śrīr astu kalyāṇam astu || (fol. 21r6–10)

Microfilm Details

Reel No. A 104/2

Date of Filming 23

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 6v-17r has been microfilmed double.

Catalogued by BK/SG

Date 04-07-2005

Bibliography