A 104-3 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 104/3
Title: Bhagavadgītā
Dimensions: 32 x 13 cm x 56 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1562
Remarks:


Reel No. A 104-3 MTMInventory No.:7308

Title Śrīmadbhagavadgītā

Remarks This text is assigned to Mahābhārata.

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.5 x 13.7 cm

Folios 14

Lines per Folio 10

Foliation figures in the lower right-hand margin of the verso under the abbreviation bha.gī

Place of Deposit NAK

Accession No. 1/1562

Manuscript Features

Available folios are 2, 4, 8, 9, 11, 16 , 17, 20-24, 29 and 31.

Excerpts

Beginning

- ⁅mahe⁆ṣvāsā bhīmārjjunasamā yudhi |

yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ | 4 |

dhṛṣṭaketuś cekitānaḥ kāśi(2)rājaś ca vīryavān |

purujit kuṃtibhojaś ca śaivyaś ca narapuṃgavaḥ || 5 ||

yudhāmanyuś ca vikrāṃta uttamaujāś ca vīryavān ||

sau(3)bhadro draupadeyāś ca sarva eva mahārathāḥ | 6 |

asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama |

nāyakā mama sainyasya saṃjñā(4)rthaṃ tān bravīmi te | 7 | (fol. 3r1–4)

End

aniṣṭḥānaṃ (!) tathā karttā karaṇaṃ ca pṛthagvidhaṃ |

vividhā (!) ca pṛthak ceṣṭā daivaṃ caivātra paṃcamaṃ | 14 |

śarīravāṅmanobhir yat (9) karma prārabhate naraḥ |

nyāyyaṃ vā viparītaṃ vā paṃcaite tasya hetavaḥ | 15 |

tatraivaṃ sati karttāram ātmānaṃ kevalaṃ (10) tu yaḥ |

paśyaty akṛtabuddhitvān na sa paśyati durmatiḥ | 16 |

yasya nāhaṃkṛto bhābo buddhir yasya na lipyate |

hatvā ʼpi sa- (fol. 31v8–10)

Colophon

Microfilm Details

Reel No. A 104/3

Date of Filming not given

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks fol. 2r-2v and 4v-5r have been microfilmed double.

Catalogued by BK/SG

Date 05-07-2005

Bibliography