A 104-6 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 104/6
Title: Bhagavadgītā
Dimensions: 29 x 11.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/724
Remarks:


Reel No. A 104-6 Inventory No. 7235

Title Śrīmadbhagavadgītā

Remarks This text is assigned to Mahābhārata.

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 11.5 cm

Folios 36

Lines per Folio 8–9

Foliation figures in the upper left-hand margin of the verso under the abbreviation || gī. bhā.|| and lower right-hand margin of the verso under the word || rāmaḥ ||

Scribe Vedanidhi Upādhyāya

Date of Copying VS 1909

Place of Deposit NAK

Accession No. 4/724

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāye (!) namaḥ ||

oṃ asya śrībhagavadgītāmālāmaṃtrasya śrībhagavān vedavyāsa ṛṣiḥ ||

anuṣṭupchaṃdaḥ śrī(2)kṛṣṇaḥ paramātmā devatā aśocyān anvaśocas tvaṃ

prajñāvāḍāṃś ca bhāṣaseti (!) bījaṃ || sarvadharmān parityajya mām ekaṃ (3) śaraṇaṃ vrajeti śaktiḥ || ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuca (!) || īti (!) kīlakaṃ || nainaṃ chiṃdaṃti śastrāṇi (4) nainaṃ dahati pāvaka○ ityaṃguṣṭhābhyāṃ namaḥ || (fol. 1v1–4)…

dhṛtarāṣṭra uvāca ||

dharmakṣetre kurukṣetre samavetā yuyu(5)tsavaḥ ||

māmakā (!) pāṇḍavāś caiva⟪ṃ⟫ kim ⟨⟨ṃ⟩⟩ akurvata saṃjaya ||

saṃjaya uvāca |

dṛṣṭvā tu pāṃḍavānīkaṃ vyūḍhaṃ duryodhanas tadā ||

ā(6)cāryam upasaṃgamya rājā vacanam abravīt | 2 || (fol .2v4–6)

End

tac ca saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ | (36v1)||

vismayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ ||

tatra śrīr vijayo bhūtiṃ (!) (2) dhruvā nītir matir mama || 78 || (fol. 36r8–36v2)

Sub-colophon

iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde yogaśāstr⁅e⁆ (3)nirṇayasaṃnyāsayogo (!) nāmā ʼṣṭādaśo dhyāyaḥ || 18 || (fol. 36v2–3)

Colophon

śrīśāke || 170 | 74 || śrīsamvat || 1909 || sāla miti kārti(4)kabadi | 30 roja || 37 || vāre || 1 || taddine likhitaṃ veḥdanidhīr (!) upādhyāhaste (!) ||

yādṛśī (!) pustakaṃ dṛśṭā (!) tādṛśi (!) likhitaṃ mayā |

ya(5)di śuddhom (!) asuddhaṃ vā mama doṣo na dīyate ||

kāvyakartā  bhaved vyāśa (!) likhitaṃ (!) gaṇanāyakaṃ (!) ||

tat sarvaṃ (kṛsyatān) deva yamakaṣṭo na diya(6)te (!) || || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁|| ❁ || ❁ || ❁ || || śubhaṃ bhūyāt || || ❁ || ❁ || ❁ || ❁ || ❁ || ❁|| ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 36v3–6)

Microfilm Details

Reel No. A 104/6

Date of Filming not given

Exposures 39

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 3v-4r and 21v-22r have been microfilmed double.

Catalogued by BK/SG

Date 06-07-2005

Bibliography