A 104-9 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 104/9
Title: Bhagavadgītā
Dimensions: 21 x 8 cm x 68 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/898
Remarks:


Reel No. A 104-9

Inventory No. 7068

Title Śivagītā

Remarks This text is assigned to Padmapurāṇa.

Author Vedavyāsa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 22. x 5 8.0 cm

Binding Hole

Folios 68

Lines per Folio 6–8

Foliation figures in the riht-hand margin of the verso

Date of Copying NS 813?

Place of Deposit NAK

Accession No. 1/898

Manuscript Features

Excerpts

Beginning

(oṃ namaḥ gaṇeśāya) ||

suta (!) uvāca

athātaḥ saṃpravakṣyāmi, śuddhaṃ kaivalyam ukti(2)daṃ |
(anugrahān) mahesasya bhavaduḥkhasya bheṣajaṃ ||

na karmaṇām anuṣṭhānai (!) na dā(3)nais tapasāpi vā |
kaivalaṃ labhate marttyaḥ kin tu jñānena kevalaṃḥ (!)

rāmāya daṇḍakā(4)⁅raṇye⁆ pārvatīpatinā purā |
yā proktā śivagītākhyā, guhyād guhyatamā hi sā ||

(5)⁅yasyāḥ⁆ smaraṇamātreṇa, nṛṇāṃ muktir druvā bhavet |
purā sanatkumārāya, skandenā(6)bhihitā hi sā || (fol. 1v1–6)

End

adyaprabhṛti naḥ sūt⟪ā⟫a tvam ācāryyaḥ pitā guruḥ
avidyāyāḥ paraṃ (4) pāraṃ (yas)māt tārayitāsi naḥ |

utpādakabrahmadātror garīyān mantradaḥ pitā (5) |
tasmāt sūtātmaja tvattaḥ satyo nānyo sti no guruḥ ||

ity uktvā prayayuḥ sarvve, sā(6)yaṃ sandhyām upāsituṃ |
stuvantaḥ sūtaputraṃ te, santuṣṭā (gautasātaṭaṃ) || 69 || (fol. 68v3–6)

Colophon

iti (7) śrīpadmapurāṇe śivagītāsūpaniṣatsu brahmavidyāyāṃ yogasāstre śiva(rāghava)samvāde soḍaśo ʼdhyāyaḥ ||    || 16 ||    || samvat 81(3) kārtikasudi pra- (fol. 68v6–8)

Microfilm Details

Reel No. A 104/9

Date of Filming not given

Exposures 72

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 28v–31r and 53r–54v have been microfilmed double.

Catalogued by BK/SG

Date 14-07-2005