A 1040-2 Vāgvatīpraśaṃsā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1040/2
Title: Vāgvatīpraśaṃsā
Dimensions: 33.8 x 8 cm x 42 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/984
Remarks:


Reel No. A 1040-2

Inventory No. 84001

Title Vāgvatīpraśaṃsā

Remarks ascribed to the Paśupatipurāṇa

Subject Stotra (In the Preliminary Title List), Māhātmya (in the NGMPP catalogue card)

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 33.8 x 8.0 cm

Folios 42

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/984

Manuscript Features

There are two exposures of fols. 14v–15r.

Excerpts

Beginning

❖ oṁ namaḥ śrīpaśupataye ||

yasya vaktrād vini[ṣ]krāntā, vāgvatī lokapāvanī |
namāmi śirasā devaṃ, śaṃkaraṃ bhuvaneśvaraṃ ||
yena dharmmārthinā proktaṃ, purāṇam amṛtopamaṃ |
namāmi mūrddhnā sarvvajñaṃ, pulastyaṃ, munisattamaṃ ||
yasya kāvyaṃ samālokya, purāṇam idam uddhṛtaṃ ||
namo stu tasmai satataṃ, vyāsāya ca mahātmane |
āsurī suprabhā nāma, naga⟨lī⟩[rī] lokaviśrutā ||
yatrāndhako suraśreṣṭha,s tapas tepe [ʼ]tiduṣkaraṃ | (fol. 1v1–4)

End

saṃkrāntau || adya ravisaṃkrāntau koṭiguṇavāgvatīsnānajanyaphalasamaphalaprāptikāmo vāgvatyāṃ snānam ahaṃ kariṣye ||    || yatra kutrāpi vāgvatīsnāne oṁ adya tiryagyonigamanābhāvapūrvvakavimalakūlajanmaprāptikāmo vāgvatyāṃ snānam ahaṃ kariṣye ||    || tiryagyonigamanābhāvapūrvvakasarvvakāmāvāptir vvā phalaṃ vājapeyāśvamedhajanyaphalasamaphalaprāptir vvā phalaṃ ||    || (fol. 42v4–7)

Colophon

iti śrīvāgvatīprasaṃsāyāṃ vākyasamuccayaṃ nāma dvāviṃśo dhyāyaḥ samāptaḥ ||     || śrīmahādevaprītir astu⟨ḥ⟩ || (fol. 42v7)

Microfilm Details

Reel No. A 1040/2

Date of Filming 10-12-1985

Exposures 46

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 28-08-2008