A 1040-6 Brahmavaivartapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1040/6
Title: Brahmavaivartapurāṇa
Dimensions: 35 x 15.3 cm x 417 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: VS 1941
Acc No.: NAK 4/1514
Remarks: : Kṛṣṇajanmakhaṇḍa; B 212/3


Reel No. A 1040/6

Inventory No. 12766

Title Kṛṣṇajanmakhaṇḍa

Remarks part of the Brahmavaivartapurāṇa

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 15.3 cm

Binding Hole

Folios 417

Lines per Folio 10

Foliation

Illustrations

Scribe Haladhara upādhyāya and Maheśvarānanda

Date of Copying SAM 1941

Place of Copying Lalitapura, Ukumabahāla

Place of Deposit NAK

Accession No. 4/1514

Manuscript Features

sūcīpatra of the Kṛṣṇakhaṇḍa available on the exp. 3.

Excerpts

Beginning

oṃ namaḥ śrīgaṇeśāya ||    ||

nārada uvāca ||

śrutaṃ prathamato brahman brahmakhaṇḍaṃ manoramaṃ ||
brahmaṇo vadanāṃbhojāt paramādbhuta⟪meva ca⟫[[hetave]] || 1 ||

tatas tad vacanāt tūrṇaṃ samāgatya tavāṃmi(!)kaṃ ||
śrutaṃ prakṛtikhaṇḍaṃ ca sudhākhaṇḍaṃ samaṃ paraṃ || 2 ||

tato na jāyateḥ(!) khaṇḍam akhaṇḍaṃ bhavakhaṇḍanaṃ ||
na me tṛptiṃ manololaṃ viśiṣṭaṃ śrotum icchati(!) || 3 || (fol. 1v1–4)

End

namo stu brāhmaṇebhyaś ca kṛṣṇāya paramātmane ||
śivāya brahmaṇe nityaṃ gaṇeśāya namo namaḥ ||

namo devyai sarasvatyai purāṇagurave namaḥ ||
sarvavighnavināśinyai durgādevyai namo namaḥ ||

yuṣmākaṃ pādapamāni dṛṣṭvā puṇyāni śaunaka ||
adya siddhāśramaṃ yāmi yatra devo gaṇeśvaraḥ ||    || (fol. 414v10–415r2)

Colophon

iti śrībrahmavaivarte mahāpurāṇe śrīkṛṣṇajanmakhaṇḍe sūtaśaunakasaṃvāde paṃcatriṃśādhikaśato ʼdhyāyaḥ || 135 || samāpto yaṃ śrīkṛṣṇajanmakhaṇḍa(!) śubham ||    || svasti śrīsaṃvat 1941 sālam iti pauṣaśudi 11 etaddine idaṃ pustaka(!) likhitam śrīlalitapū(!)ranagaradhi[[ukubāhāla mahābuddha]]vāsitaḥ(!) śrīmahābauddhopāśakaśrīmaheśvarānaṃdena samāptakriyā(!) śubhaṃ || bhavatu ||    || lekhakapāṭhakasya maṃgalaṃ bhūyāt || śubhaṃ granthasṃkhyā jmā 11724 haladhara upādhyāyena likhitaṃ 3575 mahśvarānandabauddhācāryena(!) likhitaṃ 81498 ...(fol. 415r3–6)

Microfilm Details

Reel No. A 1040/6

Date of Filming 10-12-1985

Exposures 432

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 22-07-2008

Bibliography