A 1040-7 Kāśīmāhātmya

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1040/7
Title: Kāśīmāhātmya
Dimensions: 24.3 x 10.4 cm x 159 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5755
Remarks:


Reel No. A 1040-7

Inventory No. 30793

Title Kāśīmāhātmya

Remarks part of the Brahmavaivarttapurāṇa-tṛtīyabhāga

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.3 x 10.4 cm

Folios 161

Lines per Folio 9

Foliation figures un the verso in the upper left-hand margin under the abbreviation kā.mā. and in the lower right-hand margin

Scribe ??

Place of Deposit NAK

Accession No. 5/5755

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

bhavānītanayā†dyādya† tanayānaṃdadāyaka

kāśivāśijanāghaugha †hārinḍhuṃṭhe† namo stu te 1

jayati jayati kāśī kāśitajñānaṇa(!)śiḥ

śivahariravidhātṛśrīgaṇeśāṃbikānāṃ

nivasatir(!) iyam ādyā tāṃ bhajadhvaṃ bhajadhvaṃ

smarata namata śuddhāṃ śuddhaye kīrtayadhvaṃ 2 || (fol. 1v1–3)

End

etac chravaṇataḥ puṃsāṃ sarvatra vijayo bhavet

saubhāgyaṃ cāpi sarvatra prāpnuyān nirmalāśayaḥ 99? [89]

yasya viśveśvaras tuṣṭas tasya syā[c] chravaṇe matiḥ

jāyate puṇyayukta[[sya]] mahānirmalacetasaḥ 90

sarveṣāṃ maṃgalānāṃ ca mahīmaṃgalam uttamaṃ

gṛhe pi likhitaṃ pūjyaṃ sarvamaṃgalasiddhaye 91 (fol. 161v5–8)

Colophon

iti śrībrahmavaivartte purāṇe tṛtīyavibhāge rahasyātirahasye kāśīmahātmye ṣaḍviṃśo dhyāyaḥ 26 || śrīrāma likhitaṃ motirāma vidyārathi(!)putrasya haranārāyaṇa || (fol. 161v8–9)

Microfilm Details

Reel No. A 1040/7

Date of Filming 10-12-1985

Exposures 169

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-07-2008