A 1041-4 Brahmavaivartapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1041/4
Title: Brahmavaivartapurāṇa
Dimensions: 33.2 x 14.9 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: ŚS 1759
Acc No.: NAK 5/7040
Remarks: : Gaṇeśakhaṇḍa; A 271/2


Reel No. A 1041-4

Inventory No. 12740

Title Brahmavaivartapurāṇa

Remarks Gaṇeśakhaṇḍa

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.2 x 14.9 cm

Binding Hole

Folios 89

Lines per Folio 13

Foliation

Date of Copying ŚS 1759

Place of Deposit NAK

Accession No. 5/7040

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

nārada uvāca ||

śrutaṃ prakṛtikhaṃḍaṃ tad amṛtārṇavam uttamaṃ ||
sarvotkṛṣṭam abhīpsitaṃ ca mūḍhānāṃ jñānavarddhanaṃ ||

adhunā śrotum ichā(!)mi gaṇeśakhaṇḍam īśvaram ||
taj janmacaritaṃ nṛṇāṃ sarvamaṃgalamaṃgalaṃ ||

kathaṃ vrajet suraśreṣṭhaḥ pārvatyā udare vibho ||
devī kena prakāreṇa lalābha tādṛśaṃ sutaṃ || (fol. 1v1–3)

End

mṛtavatsā kākavandhyā brahman putraṃ labhed dhruvaṃ ||
yā dūṣitā ʼdūṣitāyā yā ca śuddhā labhet sutam ||

kātstyaṃ(!) ca brahmavaivarttaṃ śrutvā yal labhate phalam ||
tat phalaṃ labhate martyaḥ śrutvedaṃ khaṇḍam uttamam ||

vāṃchāṃ kṛtvā tu manasi śṛṇoti param āstikaḥ ||
tasmai dadāti sarveṣṭaṃ suraśreṣṭho gaṇeśvaraḥ || 48 || (fol. 88r3–6)

Colophon

iti śrībrahmavaivartte mahāpurāṇe nārāyaṇanāradasaṃvāde gaṇeśakhaṇḍe tulasīgaṇapatisaṃvādo nāma ṣaṭcatvāriṃśo ʼdhyāyaḥ 46 ||
śrīśāke 1759 caitrakṛṣṇa 11 gurau devadattena lekhayo(!) (fol. 88r6–7)

Microfilm Details

Reel No. A 1041/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography