A 1042-3 Yuktikalpataru

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1042/3
Title: Yuktikalpataru
Dimensions: 28.6 x 12.6 cm x 160 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 1/990
Remarks:


Reel No. A 1042-3

Inventory No. 83589

Title Yuktikalpataru

Remarks

Author

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.6 x 121.6 cm

Binding Hole

Folios 159

Lines per Folio 5

Foliation

Place of Deposit NAK

Accession No. 1/990

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||

kṣidyādikāryyajāte(!) nayaḥ karttety anumīyate |
taṃ vande śāśvataṃ devam anādinidhanaṃ vibhuṃ ||

yasya mantraprayogena sūciraṃ valasūdanaḥ ||
gīrvvāṇadharaṇiṃ śānti tasmai śrīgurave namaḥ ||

asti samastamahītalavibhuḥ śrīdasamānasamedhitavibhuḥ(!) ||
kaśmi(!)ra(!) babhūva patimādhavasiṃhaḥ śātravavāṇavāraṇasiṃhaḥ || (fol. 1v1–4)

End

tadvat samādhisaukṣmyāñ ca gāmbhīryam atha vistaraḥ ||
saṃkṣepasaṃmitatvañ ca bhāvikatvaṃ gatis tadā ||

vītir uktis tathā pauṭir etenabdaguṇāmatāḥ ||

iti nikhilam udāram arthanātaṃ
hṛdi nidhāya sudhārasopameyaṃ ||
prabhavatu viduṣāṃ manaḥ pramode
kṣitipaticandragirīśvarās tu yāvat || (fol. 160r1–4)

Colophon

iti yuktikalpataruḥ samāptaḥ ||    || śrībhavānīśaṅkarābhyāṃ namaḥ || śrīmadiṣṭadevatāyai namaḥ || śrīgurucaraṇebhyo namaḥ || paramagurubhyo namaḥ || parāparagurubhyo nama(!) || śrīhariḥ ||    || śubham || (fol. 160r4–5)

Microfilm Details

Reel No. A 1042/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography