A 1042-5 Varāhapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1042/5
Title: Varāhapurāṇa
Dimensions: 36.3 x 17.1 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/418
Remarks: up to? Kokāmukhamāhātmya; B 217/8


Reel No. A 1042-5

Inventory No. 85255

Title Varāhapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 36.3 x 17.1 cm

Binding Hole

Folios 16

Lines per Folio 14

Foliation

Place of Deposit NAK

Accession No. 3/418

Manuscript Features

Excerpts

Beginning

///-mām upacakramet ||
carmakāras tu jāyeta varṣāṇāṃ tu trayodaśa || 1 ||

taj janyanaḥ paribhraṣṭaḥ mānuṣeṣūpajāyate ||
madbhaktaś ca vinītaś ca aparādhavivarjitaḥ || 3 ||

muktas tu sarvasaṃsārān mama lokāya gacha(!)ti ||
ya etena vidhānena vasudhe karmakārayet || 4 || (fol. 125r1–3)

End

dhārās tisraḥ pataṃty atra suvarṇasadṛśaprathāḥ
pate(!) tu taj jalaṃ bhūmau vyaktinaivopalabhyate || 31 ||

yas tatra kurute snānaṃ trirātro poṣino naraḥ |
modate meruśṛ(!)geṣu mama bhaktaś ca jāyate || 33 ||

atha tatra mṛto devi tasmin guhye pare mamaḥ ||
meru pṛṣṭham atikramya mama lokāya gacha(!)ti || 34 ||

mānasodbhedam iti ca tatrānyan tīrtham uttamaṃ (fol. 140v12–14)

Colophon

ityādi vārāhapurāṇe khaṃjarīṭopākhyānaṃ || 137 || (fol. 134v2–3)

Microfilm Details

Reel No. A 1042/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography