A 1042-6 Vikhyātapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1042/6
Title: Vikhyātapurāṇa
Dimensions: 25.2 x 11.1 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 2/203
Remarks: subject uncertain;


Reel No. A 1042-6

Inventory No. 87062

Title Vikhyātapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.2 x 11.1 cm

Binding Hole

Folios 16

Lines per Folio 9

Foliation

Date of Copying SAM 1883

Place of Deposit NAK

Accession No. 2/203

Manuscript Features

Excerpts

Beginning

///-khitaṃ tatra pañjikā ||
sukṛtaṃ duḥkṛtaṃ karma bhuṃjate ca śubhāśubham || 54 ||

mahān arghe ca bhuktaṃ te kīrttikarmasukhaṃ dukham ||
urddhapādo sthitā kiṃcit tapta taila punaḥ punaḥ || 55 ||

kiṃcid rauravaghoreṣu kūṃbhī narkke /// ||
kṛme sthāne sthitā kecit kecic caiva rudaṃti ca || 56 || (fol. 1v1–3)

End

tasyā upasthitaṃn nasya gotra utpanna kaśyapan(!)
///-durlabhadeśo yaṃ likhitaṃ eva pustakam ||

māghe śukladvitīyāyāṃ vāruṇe somavāsare ||
vasuvedā(!)gacandraś ca śaśāṃkavatse(!)ṣu ca ||

bhagnadṛṣṭikaṭigṛvā baddhamuṣṭhīr adhomukha(!) ||
kaṣṭena likhitaṃ śāstraṃ putravat paripālanam || (fol. 53v1–4)

Sub-colophon

iti śrīvikhyādapurāṇe śaṃbhuskaṃdasaṃvāde sūtapālavisarjano nāma caturtho paṭala || (fol. 23r2)

Colophon

śrīsamvat || 1883 sāla harikeśa(!)pādhyāsutavarapatiśarmaṇo liṣyate śubhaṃ (fol. 53v5)

Microfilm Details

Reel No. A 1042/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography