A 1042-8 Viṣṇudharmottaramārkaṇḍeyasaṃhitā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1042/8
Title: Viṣṇudharmottaramārkaṇḍeyasaṃhitā
Dimensions: 21.1 x 7.3 cm x 90 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1574
Remarks:


Reel No. A 1042-8

Inventory No. 87452

Title Viṣṇudharmottaramārkaṇḍeyasaṃhitā

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.1 x 7.3 cm

Binding Hole

Folios 90

Lines per Folio 8

Foliation

Place of Deposit NAK

Accession No. 4/1574

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ |
devīṃ sarasvatīṃ caiva tato jayam udīrayet ||    ||

śrīvajra uvāca ||

kiṃ karttavyaṃ manuṣyeṇa kiṃ kurvvan sukham edhate |
asmil loke pare caiva kenāpnoti mahatsukhaṃ ||    ||

śrīmārkkaṇḍeya uvāca ||

antarvvedivahirvvedi, puruṣeṇa vijānatā |
devatā pūjanaṃ kāryyaṃ lokadvayam abhīpsatā || (fol. 1v1–3)

End

aṣṭavarṣan tataḥ kṛtvā tata udyāpanaṃ caret ||
śivarātravidhānena vratam udyāpanaṃ care(!) ||

sacinārādhitaṃ pūrvvaṃ gaurīmau bhāgyamuṃdavīṃ(!) |
svasthānaparameśañ ca mahad aiśca(!)yam āpnuyāt |

yad vratasya prabhāvena saubhāgyasthāna(!)vāpnuyāt ||
bharttṛnāśe pi vaidhavyaṃ duḥsyaṃnai(!)va kadācanaḥ ||    || (fol. 115v1–3)

Colophon

iti śrīviṣṇudharmottare uparibhāge mārkkaṇḍeyasaṃhitāyāṃ sūktivaryyo uparibhāgasamāptaṃ || ataḥ paraṃ utarabhāga(!) (fol. 115v4)

Microfilm Details

Reel No. A 1042/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography