A 1046-2 1047-1 Bhāgavatapurāṇa and Bhāgavatarasaprabodhinī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1046/2
Title: Bhāgavatapurāṇa
Dimensions: 35.2 x 18.3 cm x 808 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/2750
Remarks:


Reel No. A 1046/02_1047/01

Inventory No. 8371

Title Bhāgavatapurāṇa and Bhāgavatarasaprabodhinī

Remarks

Author Vyāsa and Mukunda Dāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 35.2 x 18.3 cm

Binding Hole(s)

Folios 808

Lines per Folio 12–14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. a. ra. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2750

Manuscript Features

The MS contains the text from the beginning of the 8th skandha to the end of the 11th skandha.


Excerpts

«Beginning of the root text»

rājovāca |

svāyaṃbhuvasyeha guro⌠r⌡ vaṃśo yaṃ vistarāc chrutaḥ ||

yatra viśvasṛjāṃ sargo manūn anyān vadasva naḥ | 1 |

yatra dharmā hi vividhāś cāturvarṇyāśritāḥ śubhāḥ ||

yatra yatra harer janma karmāṇi ca mahīyasaḥ || (fol. 1v6–8, exp. 4t)


«Beginning of the commentary»

śrīkṛṣṇāya namaḥ ||

yena pravarttito dharmo yenaiva parirakṣyate ||

aṣṭame rasabodhinyāṃ sa eva śaraṇaṃ mama || 1 ||

evaṃ pañcadaśādhyāyair vāsanā vinirūpitāḥ ||

caturviṃśatibhis cātha manvaṃtaraṃ nirūpyate | 2 |

manvaṃtaraṃ manur devā manuputrāḥ sureśvaraḥ ||

ṛṣayoṃśāvatāraś ca hareḥ ṣaḍvidham ucyate | 3 |

tatra tu prathame ʼdhyāye catvāro manavas tathā ||

iṃdrādayas tathā teṣāṃ caritraṃ ca nirūpyate | 4 |

svāyaṃbhuvasya ca manor vaṃśaḥ paramasaṃmataḥ ||

kathyatāṃ bhagavan yatra maithunenaidhire prajā

iti tṛtīyaskaṃdhe kṛtavidurapraśnānusāreṇa varṇitaṃ svāyaṃbhuvasya manos tadduhitṝṇāṃ vaṃśe bhagavato yajñasya kapilasya nṛsiṃhasya ca caritaṃ śrutvā paramanirvṛto rājā bhagavaccaritāṃtaraṃ śrotukāmo manvaṃtarāṃtarāṇi pṛcchati | svāyaṃghuvasyeti | (fol. 1v1–5, exp. 4t)


«End of the root text»

kīrttayec charaddhayā marttyaḥ sarvapāpaiḥ pramucyate | 27 |

itthaṃ harer bhagavato rucirāvatāra-

vīryāṇi bālyacaritāni ca śaṃtamāni ||

anyatra ceha ca śrutāni gṛṇan manuṣyo

bhaktiṃ parāṃ paramahaṃsagatau labheta | 28 |(fol. 180v3–6, exp. 186b)


«End of the commentary»

asmin purāṇe anyatra purāṇāṃtareṣu vā śrutāni prasiddhāni bālyacaritāni cakārāt yāni paugaṃḍayauvanacaritāni ca tāni gṛṇan kīrttayan śṛṇvan smaraṃś ca manuṣyaḥ paramahaṃsānāṃ paramavivekināṃ gatau prāpye phalabhūte bhagavati paramaphalabhūtāṃ bhaktiṃ labheta | 28 |

yasya kṛpābalenaiva ṭīkeyaṃ nirmitā mayā |

ekādaśe sa vai kṛṣṇaḥ prasannos tu sadā mama | 1 | (fol. 180v8–11, exp. 186b)


«Colophon of the root text»

iti śrī bhāgavate mahāpurāṇe ekādaśaskaṃdhe ekatriṃśodhyāyaḥ | (fol. 180v6–7, exp. 186b)


«Colophon of the commentary»

iti śrībhāgavatarasaprabodhinyāṃ mukuṃdadāsaviracitāyām ekādaśaskaṃdhe ekatriṃśo dhyāyaḥ | (fol. 180v11, exp. 186b)

Microfilm Details

Reel No. A 1046/02–1047/01

Date of Filming 20-12-1985

Exposures 676 + 189 = 865

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 28-11-2012

Bibliography