A 1048-4 Tīrthamāhātmya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1048/4
Title: Tīrthamāhātmya
Dimensions: 33.6 x 16 cm x 408 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1054
Remarks: as Skandapurāṇa, up to Nāgarakhaṇḍa; folios? A


Reel No. A 1048-4

Inventory No. 77729

Title Tīrthamāhātmya

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.6 x 16.0 cm

Binding Hole

Folios 408?

Lines per Folio 13

Foliation

Place of Deposit NAK

Accession No. 4/1054

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

sa dhūrjaṭi jaṭājūṭo jāyatāṃ vijayā vaḥ ||
yatraikapalitabhrāṃti karoty adyāpi jāhnavī || 1 ||

ṛṣaya ūcuḥ ||

harasya pūjanāte(!) liṃgaṃ kasmād etan mahāmate ||
viśeṣāt saṃparityajya śeṣāṃgāni surāsuraiḥ || 2 ||

tasmād etan mahābhāga yathāvad vaktum arhasi
sāṃprataṃ sūtakāns(!) tena paraṃ kautuhalaṃ hinaḥ || 3 ||

sūta uvāca ||

praśnabhāro mahān eṣa yo bhavadbhir udāhṛtaḥ ||
kīrtayiṣye tathāpy enaṃ namaskṛtya svayaṃ bhuve || 4 || (fol. 1v1–4)

End

pṛthivyāṃ nāsti tta(!) dravyaṃ yad dattvā anṛṇī bhavet
ata saṃpūjanīyas tu vyāsaḥ śāstropadeśakaḥ || 15 ||

gobhūhiraṇyavastrādyair bhojanaiḥ sarvakāmikaiḥ ||
ya evaṃ bhaktisaṃyukta(!) śrutvā śāstram anuttamaṃ || 16 ||

pūjayed upadeśena śaivaṃ padam avāpnuyāt ||
purāṇaśravaṇād eva aneka bhavasaṃcitaṃ || 17 ||

pāpaṃ praśamam āyāti sarvatīrthaphalaṃ labhet || 18 ||    || (fol. 166r7–10)

Colophon

iti śrīskaṃdaºº tṛtīºº hāṭakeśvarakṣetramāhātmye nagarakhaṇḍe purāṇaśravaṇaphalaṃ nāma dvicatvāriṃśādhikadviśato ʼdhyāyaḥ || 242 || ❁ || śubham || (fol. 166r10–11)

Microfilm Details

Reel No. A 1048/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000

Bibliography