A 105-10 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 105/10
Title: Bhagavadgītā
Dimensions: 26 x 10.5 cm x 101 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3270
Remarks:


Reel No. A 105-10 Inventory No. 7251

Title Bhagavadgītābhāṣya

Remarks a bhāṣya commentary by Śaṅkarācārya

Author Śaṅkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 26.0 x 10.5 cm

Folios 101

Lines per Folio 11

Foliation ( damaged ) figures in right-hand margin of the verso

Date of Copying VS 1720

Place of Deposit NAK

Accession No. 5/3270

Manuscript Features

⟪…⟫ mārgasudi 5 saṃºº 1720 on the exp. 1

incomplete bhāṣya of viṣṇusahasranāma is available in middle of the text,

Excerpts

Beginning

namo gaṇeśāya ||

oṃ namo vāsudevāya ||

nārāyaṇaḥ parovyaktā daṇḍam avyaktasaṃbhavaṃ |

aṃḍasyātāstva /// (2)pta dvīpā ca medinī ||

sa bhagavān sṛṣṭvedaṃ jagat tasya ca sthitiṃ cikīrṣur marīcyādīn agre sṛṣṭvā prajāpatīn pra/// (3)kṣaṇaṃ dhrmaṃ grāhayāmāsa vedoktaṃ tatonyāṃś ca sanakasanandanādīn utpādya nivṛttidharmaṃ jñānavairāgyalakṣaṇaṃ grāha [yā] (4) māsa || (exp.1:1–4)

«Sub: colophon:»

iti śaṃkarācāryakṛto bhagavadgītābhāṣye ekādaśodhyāya || (fol. 93v6)

End

kleśodhikataras teṣām avyaktāsaktacetasāṃ |

avyaktā hi gatir duḥkhaṃ dehavadbhir avāpya()te ||

kleśodhikataro yadyapi matkarmādiparāyaṇānām adhika eva kleśo ʼdhikataras tvakṣaronāṃ paramātmadarśināṃ dehādyabhimānaparityāganimittaḥ avyaktāsaktacetasāṃ avyakte āsaktaṃ ceto yeṣāṃ te ʼvyaktāsaktacetasaḥ teṣām avyaktāsaktacetasām śra– (fol. 94v9–11)

Microfilm Details

Reel No. A 105/10

Exposures 113

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 42, 45, …

Catalogued by MS/SG

Date 25-07-2005

Bibliography