A 105-13 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 105/13
Title: Bhagavadgītā
Dimensions: 29.5 x 12 cm x 100 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3993
Remarks:


Reel No. A 105-13 Inventory No. 7337

Title Bhagavadgītā

Remarks = pañcaratnagītā

Subject Vedānta

Language Sanskrit

Text Features śrīmadbhagavadgītā, gajeṃdramokṣa, anusmṛti, bhīṣmastavarāja, viṣṇusahasranāma

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.5 x 12.0 cm

Folios 100

Lines per Folio 7

Foliation figures in the middle left-hand and middle right-hand margin of the verso beneath the marginal title: vi.and sa / bhī and sta anu and smṛ / gajeṃ and mo /gī andis abobe the foliation

Scribe Gaurigira

Date of Copying VS 1893

Place of Copying Bhaktapura dattātreyasthāna

Place of Deposit NAK

Accession No. 5/3993b

Manuscript Features

separate foliation on pañcaratnagītā,

Excerpts

Beginning

(from viṣṇusahastranāma)

❖ śrīgaṇeśāya namaḥ ||

oṃ namo bhagavate vāsudevāya || || 

oṃ yasya smaraṇamātreṇa janma(2)saṃsāravaṃdhanāt ||

vimucyate namas tasmai viṣṇave prabhaviṣṇave || 1 ||

namaḥ samastabhūtānām ā(3)dibhūtāya bhūbhṛte ||

aneka rūparūpāya viṣṇave prabhaviṣṇave || 2 ||

|| vaiśyaṃpāyan(!) uvāca || (4)|| 

śrutvā dharmmāṇyaśeṣeṇa pāvanāni ca sarvaśaḥ ||

yudhiṣṭhiraḥ śāṃtanavaṃ punar evābhyabhāṣataṃ || 3 || (fol. 1v1–4)

End

(from bhagavadgītā)

tacca saṃsmṛtya saṃsmṛtya rupam atyadbhūtaṃ hare ||

vismayo me mahāṃ rājan hṛṣyāmi ca punaḥ punaḥ || 77 ||

yatra yogeśvara kṛṣṇo yatra pārtho dhanurddharaḥ

tatra śrīvijayobhūti (!) dhruvānītir matir mmama || 78 || (fol. 56r7 and 56v1–2)

Colophon

iti śrīmahābhā(4)rate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ śāṃtiparvaṇi bhīṣmayudhiṣṭhirasaṃvāde viṣṇusahasranāma(5)stotraṃ saṃpūrṇaṃ || || śubham || śrīsamvat 1893 sālamiti aśvina (!) vadi 1 roja 1 li(6)khitaṃ nepāladeśe || paśupati vāgmatyāṃ pūrvakauśikāyāṃ paścimabhāge || bhagatapaṭane (!) || hari(7)kṣetre || śrī 3 gurudattātrayasthāne || śrī 3 viśveśvarasannidhāne || likhitaṃ śrīgosāiṃ suphalagirakā śiṣya gaurigiraka hastaṃ śubhaṃ || (fol.14v3–7)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ śāṃtiparvaṇI bnhīṣmastavarājā samāptaṃ || (3) śubham || śrīsamvat 1893 sāla miti āśvinavadi 4 roja 4 likhitaṃ nepāladese (!) (4) bhagatapaṭane (!) || harikṣetre || śrīgurudattātrayasthāne || śriviśveśvarasaṃnidhāne || śrīsuphalagi(5)ragosāikāśiṣya || gaurigirakā hastākṣara || hrasvadīrgha hina mātrāvyaṃjanaviṃduvisargayoḥ (6) || akṣaraṃ yadi vā hinaṃ mama doṣō na dīyate ||1 || || śubhaṃ bhūyāt || || ❁ || ❁ || (fol. 10v2–6)

iti śrī mahābhārate śatasāhasryāṃ saṃhitāyāṃ śāṃtiparvaṇi śrīgajeṃdramo(4)kṣanaṃnāma (!) saṃpūrṇaṃ || || śubham || … (fol. 14r3–4)

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ viṣṇudharmottae anusmṛtaṃ saṃpūrṇam || … (fol. 6v2)

iti śrībhagavadgītāsūpaniṣatsu vrahmavidyāyāṃ yogaśāstre (3) śrīkṛṣṇārjjunasaṃvāde sanyāsamokṣayogonāmāṣṭādaśodhyāyaḥ || 18 || śrīsamvat (4)1893 miti bhādraśudi 8 roja 1 likhitaṃ || nepāladeśe || bhagatapaṭane || harikṣetre || śrī 3 (5)gurudattātrayasthāne || śrīviśveśvaranijadhāmasamipe || likhitaṃ śrīgosāisuphalagi(6)ra tat śiṣya gaurigira tasya hastākṣara || || 

yad akṣara padabhraṣṭaṃ mātrāhinaṃ (!) ca yad bhavet ||

hrsvadī(7)rghamajānāmi (!) mama doṣo na dīyate ||(fol. 56v2–7)

Microfilm Details

Reel No. A 105/13

Exposures 100

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 25-07-2005

Bibliography