A 105-14 to A 106-1 Śaṅkara's Bhāṣya on the Bhagavadgītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 105/14
Title: Bhagavadgītā
Dimensions: 29.5 x 11 cm x 124 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 2/251
Remarks:

Reel No. A 105/14–A 106/1

Inventory No. 8272

Title Bhagavadgītābhāṣya

Remarks

Author Śaṃkara Bhagavatpāda [śaṃkarācārya]

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 29.5 x 11.0 cm

Binding Hole

Folios 154

Lines per Folio 13

Foliation figures in upper left-hand and lower right-hand margin of the verso, marginal title: gī. ṣyaṃ. is above the left foliation.

Place of Deposit NAK

Accession No. 2/251

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||○||

nārāyaṇaḥ parovyaktād aṃḍam avyaktasaṃbhavaṃ
aṃḍasyāntas tv ime lokāḥ saptadvīpā ca medinī | 1 |

bhaga(2)vān sṛṣṭavedaṃ jagat tasya ca sthitiṃ cikīrṣur
marīcyādīn agre sṛṣṭvā prajāpatīn pravṛttilakṣaṇaṃ dharmaṃ grāhayāmāsa vedoktaṃ | (fol. 1v1–2)

Sub-colophon

iti śrīmadgo(3)viṃdabhgvatpūjyapādaśiṣyaparmhaṃsaparivrājakācāryasya śaṃkarabhgvatkṛtau bhagvadgītābhāṣye○ ātmasaṃyogonā(4)ma ṣaṣṭodhyāyaḥ (!) || 6 || (fol. 48v2–4)

End

yatra yasmin pakṣe yogeśvaraḥ sarvayogānām īśvaras tat saṃbhavatvāt sarvayogavījasya kṛṣṇo yatra pārtho yasmin pakṣe dhanurddharo gāṃḍīvadhanvā tatra śrīs tasmin pāṃḍavānāṃ pakṣe vijayas tatra evaṃ bhūtiḥ śrīḥ śreyo viśeṣo vistarābhūmir dhruvā vyabhicāriṇī nītir nnaya ityevaṃ matir mameti | 78 ||    ||    || śrī || (fol. 123v10–12)

Colophon

|| oṃ tatsad iti śrīmahābhārate śatasāhastryāṃ saṃhitāyāṃ viyyākikyāṃ śrībhīṣmaparvaṇi śrībhagavadgītāsūpaniṣatsu bramhavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣasanyāsayogonāmāṣṭādaśodhyāyaḥ || 18 || śrīguru śrīdakṣiṇāmūrttiḥ suprīto bhavatu || = || (fol. 124r4–5)

Microfilm Details

Reel No. A 105/14–106/1

Date of Filming

Exposures 67 +

Used Copy Kathmandu

Type of Film positive

Remarks filmed (3 times), fol. 2, 3, and twice filmed fol. 46,

Catalogued by MS/SG

Date 26-07-2005