A 1051-2 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1051/2
Title: Rāmāyaṇa
Dimensions: 40 x 15.8 cm x 213 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 2/304
Remarks:


Reel No. A 1051-2

Inventory No. 100675

Title Vālmīkirāmāyaṇa

Remarks Yuddhakāṇḍa Tilakākhyaṭīkasahita

Author

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State Complete

Size 39.5 x 15.5 cm

Binding Hole

Folios 213 + 7= 220

Lines per Folio 13–16 aniyata

Foliation Numeral in both margins of verso side

Illustrations in folio 1v and 213r

Scribe Vaidhyanātha Dvija

Place of Deposit NAK

Accession No. 2-304

Manuscript Features

Excerpts

Beginning of the commentary

|| śrīgaṇeśāya naḥ(!) || śrīrāmacaṃdrāya namaḥ ||
yuddherakṣogaṇānhatvā puṣpakeṇānijāṃ purīṃ ||
sītayā sacāha(!) gatya rejorāmobhiṣecitaḥ || 1 ||
evaṃ manūmataḥ sakāśātsītā vṛttāṃtaṃ śrutvā kṛtakāye
bhṛtye svaminaṃ ucitāṃ vṛttiṃ lokebhya upadeṣṭuṃ
hanūmaṃtamastauṣīdityāha śrutveti uttaraṃ priya śravaṇottara kala yogyaṃ || 1 ||
(fol. 1v1-3)

Beginning of the root text

|| śrīgaṇeśāya namaḥ ||
śrutvāhanūmatovākyaṃ yathā vadabhibhāṣitaṃ ||
rāmaḥ prītasamāyukto vākyamuttarama vravīt || 1 ||
kṛtaṃ hamūmatākāryaṃ sumahad bhuvi durlabhaṃ ||
manasāpi yadanyena naśakyaṃ dharaṇī tale || 2 ||
(fol. 1v5-7 )

End of the root text

kuṭaṃva vṛddhiṃ dhanadhānyavṛddhiṃ striyaścamukhyāḥ sukhamuttamaṃ ca ||
śrutvā śubhaṃ kāvyaṃ kāvyamidaṃ mahārthaṃ prāpnoti sarvāṃ bhuvicārthasiddhiṃ || 120 ||
āyuṣyamārogyakaraṃ yaśasyaṃ saubhrātṛkaṃ vuddhikaraṃ śubhaṃ ca ||
śrotavya metanniyamena saddharākhyānamojaskaramṛddhikāmaiḥ || 121 ||
(fol. 212v9-11)

end of the commentary

ye ṛṣigaṇākṛtaṃ muninā kṛtāṃ rāmasya saṃhitāṃ rāmāyaṇamityarthaḥ likhaṃti ca cāt śṛṇvaṃti triviṣṭape vrahmaloke śṛṇvan rāmāyaṇaṃ bhaktyāyaḥ pādaṃkadameva vāsayāti vrahmaṇāschānaṃ vrahmaṇa pūjayte sadetivacanāt atraphalaśrutiślokākataka vyākhyāne nopalabyaṃte || 19 || 21 || katakarītyā
(fol. 212v2&12 )

Colophon

ityārṣe rāmāyaṇe vālmīkīye caturviśatsahasśra saṃhitāyāṃ sarvajana parivṛttasya rāmacaṃdrasya padābhiṣeka bhadramākhyānaṃ yuddhakāṃḍe ekonatriṃśatyadhikaḥ śatatamaḥ sargaḥ || 129 || 722 ||
(fol. 212v11 )

iti rāmābhirāme śrīrāmīye yuddhakāṃḍe ekonatriṃśatyadhikaḥ śatatamaḥ sargaḥ || 129 ||
(fol. 212v13)

sargasaṃkhyā || 129 || mūlagraṃthasaṃkhyā || 6025 || ṭīkāsaṃkhyā || 5000 || yuddheyuddhā ------------------- sarvataḥ || 1 || raktāsī vatsareṣu syātāṃśake tithyādri bhūmite || mārgesitetithau ṣaṣṭhī mārabhyaṃ ravi vāsare || 2 || cautremāsyasyasitepakṣe tithauṣaṣṭhiścavāsare || sūryaputra samāpteṣu vaijanātha dvije kṛte || 3 || yādṛśaṃ ------ nadīyate || 3 || yuddhakāṃḍa saṭīkasaṃkhyā || 11025 || rāmāya namaḥ
(fol. 213r8-12)

Microfilm Details

Reel No. A 1051/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 18-08-2004

Bibliography