A 1051-5 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1051/5
Title: Rāmāyaṇa
Dimensions: 40 x 15.4 cm x 116 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 2/302
Remarks:

Reel No. A 1051/5

Inventory No. 100674

Title Vālmīkirāmāyaṇa (Kiskindhyākāṇḍa)

Remarks a basic text with commentary

Author

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State

Size 39.5 x 15.4 cm

Binding Hole

Folios 116

Lines per Folio 6–12 irregular

Foliation numbers in the both margins of the verso; marginal title is rā.vā.ki.

Place of Deposit NAK

Accession No. 2/302

Manuscript Features

Excerpts

Beginning

[ṭīkāṃśaḥ]
sugrīvasyāvanaṃ turye iṃdrasunōś ca mardanaṃ ||
mārute mudrikādānaṃ kṛtaṃ yena same gatiḥ || 1 ||
savirādhādivadhena prasiddha prarākramaḥ ||
paṃpādarśanoddīpitakāmo vā || tāṃ sugrīvavādhiṣṭhita ṛṣyamūka samīpagāṃ || puṣkariṇīṃ paṃpānaghaṃtaragataṃ paṃpākhyaṃ mataṃgākhyaṃ vā saro viśeṣaṃ || (fol. 1v1–2)

[mūlāṃśaḥ]
satāṃ puṣkariṇīṃ gatvā padmotpalajhaṣākulāṃ ||
rāmaḥ saumitrisahito vilalāpākuleṃdriyaḥ || 1 ||
tatra dṛpdvaivatāṃ harṣād iṃdriyāṇi cakaṃpire ||
sakāma vaśamāpannaḥ saumitrim idam vravīt || 2 || (fol. 1v4–6)

End

[mūlāṃśaḥ]
ṛṣibhis trāsasaṃbhrāṃtais tyajyamānaḥ śiloccayaḥ
sīdanmahatikāṃtāre sārthahīnā ivādhvagaḥ || 48 ||
savegānvega samāhitātmā hari pravīraḥ paravīrahaṃtā ||
manaḥ samādhāya mahānubhāvo jagāmalaṃkā manasā manasvī || 49 || (fol. 116r3–6)

[ṭīkāṃśaḥ]
pāne samsarge ca kakeśair atyāsaktaiḥ | gaṃdharvāṇāṃ tathātvaṃ ca svabhāvaḥ 45 śailaśṛṃgasya śilānām utpātaḥ patanaṃ yasminsaḥ ||
46 || 47 || 48 || manasā jagāmamasmāretyarthaḥ || 49 ||dhvabhu(!)mānaḥ || (fol. 115v10–116r1)

Colophon

ityārṣe śrīmadrāmāyaṇe vālmīkīye kiskiṃdhākāṃḍe saptaṣaṣṭhitamaḥ sargaḥ || 67 || (fol. 116r6)

iti rāmābhirāme śrīrāmāyaṇatilake kiskiṃdhākāṃḍe saptaṣaṣṭhitamaḥ sargaḥ || 67 || rāmarāmarāma || rāmarāmarāma || rāmarāmarāma || rāmarāmarāma ||❁ (fol. 116r1and 6)

Microfilm Details

Reel No. A 1051/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 17-08-2004