A 1051-6 Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1051/6
Title: Rāmāyaṇa
Dimensions: 40 x 15.8 cm x 143 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 2/301
Remarks:


Reel No. A 1051/6

Inventory No. 100676

Title Vālmīkirāmāyaṇa uttarakāṇḍa saṭīka

Remarks

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script

Material

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit

Accession No.

Manuscript Features

Excerpts

Beginning

[ṭīkā aṃśa]
śrīgaṇeśāya namaḥ ||    ||
uttareruttaraṃ kāryaṃ kṛtvā ayodhyāṃ nijepade
sthāpayitvāsvayaṃ reje rāmo na kula daivataṃ 1
atha rāvaṇasya vrahmānugraha jamvala vaibhava pratipādana dvārā tajjehṛtena bhagavati parākramātiśayaṃ pratipādayituṃ tvadatta vaibhavaṃ tvayaivopa saṃhṛtamiti bhagavanmahimānaṃ ca stotummṛṣayaḥ āgatā ityāha prapteti rākṣasānāṃ vadhekṛte anaṃtaraṃ
(fol. 1v1–2)

[mūla aṃśa]
śrīgaṇeśāya namaḥ ||    ||
prāpta rājyastha rāmasya rākṣasānāṃ vadhekṛte
ājagmurmunayaḥ sarve rāghavaṃ pratinaṃdituṃ 1
kauśikothayavakrītogārgyo gālana eva ca |
kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ 2
(fol. 1v4–5 )

End

[mūla aṃśa]
ayodhyāpi purī ramyā śūnyāvarṣaṇoganvahūn ||
ṛṣabhaṃ prāpya rājānāṃ nivāsamupayāsyati || 9 ||
etadākhyānamāyuṣyaṃ sabhaviṣyaṃ sahottaraṃ ||
kṛtavānpracetasaḥ putrastadvarahmāpyanvamanyata || 10 ||
(fol. 142v6–7)

[ṭīkā aṃśa]
sapaditerathesamyak dhenuṃdattvāpayāsvinīṃ ||
vrāhmaṇānbhojayetpaścāchatamaṣṭotaraṃ sudhī || 2 ||
evaṃ kṛte vidhāne ca mahākāvyaṃ phalapradaṃ ||
rāmāyaṇe bhavennūnaṃ nātrakāryā vicāraṇāt || 3 ||
(fol. 142v12–13 )

Colophon

oṃ hariḥ oṃ ityārṣe śrī rāmāyaṇe caturviṃśati sahasra samhitāyāṃ śrī vālmīkīye uttarakāṃḍe svargārohaṇaṃ nāmaikādaśottara śatatamaḥ sargaḥ || 111 || 3985 || mūlasaṃkhyā || 4200 ||
(fol. 142v7–8)

iti rāmāyaṇa vidhānaṃ || ṭīkāsaṃkhyā || 2500 || saṭīkasaṃkhyā || 6700 || rāmāya namaḥ
(fol. 142v13)

Microfilm Details

Reel No. A 1051/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 17-08-2004