A 1051-7 (Vālmīkīya)Rāmāyaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1051/7
Title: (Vālmīkīya)Rāmāyaṇa
Dimensions: 38.7 x 15.5 cm x 830 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date: VS 1847
Acc No.: NAK 2/36
Remarks:


Reel No. A 1051/7

Inventory No. 100654

Title Vālmīkirāmāyaṇa (tilakākhya ṭīkāsahita)

Remarks

Author Vālmīki

Subject Rāmāyaṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State Complete

Size 38 x 16 cm

Binding Hole

Folios 832

Lines per Folio 10–13

Foliation numeral in both margins of verso side

Date of Copying Saṃvat 1847

Place of Deposit NAK

Accession No. 2-36

Manuscript Features

Excerpts

Beginning

[ṭīkā aṃśa]
|| śrīgaṇeśāya namaḥ ||
sugrīvasyāvanaṃ turye Iṃdrasūnośca mardanaṃ ||
mārute mudrikādānaṃ kṛtaṃ yena same gati || 1 ||
savirādhādivadhena prasiddha parākramaḥ paṃpādarśanoddīpitakāmo vā || tāṃ sugrīvādhiṣṭhita ṛṣyamūka samīpagāṃ puṣkariṇīṃ paṃpānadhyaṃ taragataṃ paṃpākhyaṃ mataṃgākhyaṃ vā saro viśeṣaṃ vilalāpa paryadevayat | 1 |
(fol. 1v1–2)

[mūla aṃśa]
śrīrāmacaṃdrāya namaḥ ||
satāṃ puṣkariṇīṃ gatvā padhyotapalabhuṣākulāṃ ||
rāma saumitri sahito vilalāpā kuṃdriyaḥ || 1 ||
tatradṛṣṭvaitāṃ harṣādiṃdriyāṇI cakaṃpire ||
sakāma vaśamāpannaḥ saumitrimidamavravīt || 2 ||
(fol. 1v5–6 )

End

[mūla aṃśa]
ayodhyāpipurīramyā śūnyāvarṣa gaṇān bahūn
ṛṣabhaṃ prāpyarājānaṃ nivatamupayāsyati || 9 ||
etadākhyānamāyuṣyaṃ sabhaviṣyaṃ sahottaraṃ ||
kṛta vānpracetasaḥ putrastadvrahmāpyanvamanyata || 10 ||
(fol. 189v5–6)

[ṭīkā aṃśa]
etadrāmāyaṇākhyānaṃ kṛtavān pracetasaḥ putra ityakṣarādhikya bhārṣatvāt tadvrahmā hiraṇyagarbhopyanvayanyatasatyaśabdatayāvedo pavṛṃharaṇatayā sarvārtha sādhakatayā cāṃgīkṛtavānitisarveṣṭa siddhiḥ || 10 ||
(fol. 189v9–10 )

Colophon

hari oṃ || ityārṣe śrīmadrāmāyaṇe vālmīkīye uttarakāṃḍe svargārohaṇaṃ nāmaikādaśottaraśatatamaḥ sargaḥ ||
samāptoyaṃ graṃthaḥ ||    ||
(fol. 190r7)

iti rāmābhirāme śrīrāmāyaṇe rāmāyaṇa tilake uttarakāṃḍe ekādaśādhikatamaḥ || 111 ||
(fol. 190r1 )

saṃvat || 18 || 47 || miti mārgaśīrṣemāsi || kṛṣṇepakṣe || 12 ||
(fol. 190r13)

Microfilm Details

Reel No. A 1051/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 19-08-2004