A 1053-12 Amaruśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1053/12
Title: Amaruśataka
Dimensions: 34 x 17.5 cm x 48 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3334
Remarks:


Reel No. A 1053-12

Inventory No. A 1053 - 12

Title Amaruśataka + Śṛṅgārataraṃgiṇī

Author Amaruka + Sūryadāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, in good condition

Size 34 x 17,5 cm

Binding Hole(s) no binding holes

Folios 48

Lines per Folio 13, last 2 folios have 14 lpf

Foliation figures under amaśaṭī in the bottom left margin of the verso

Place of Deposit

Accession No. 5 - 3334

Manuscript Features

fol. 21 - after 23

Excerpts

Beginning

oṃ namo gaṇapataye ,<ref> In this MS the common punctuation marks (daṇḍas) are substituted with spaces. These spaces are represented here as commas.</ref> namaḥ śivāya
caṃdrasyāvaraṇād bhavaṃti suhṛdo dhārādharāḥ śatravo

vāḍhaṃ jātakadaṃbavātanikarāḥ kiṃ rakṣaṇīyā ime ,

kiṃ kāryāḥ śatadhāthavā dharaṇijāsaṃyogato me nu kiṃ

teneti praṇamāmi rāvaṇavadhe vaḍrotsavaṃ rāghavam 1

āsīd vikhyātanāḍiṃdhamakulatilako viśvakarmadvitīyo

vijñātaḥ sarvalokair guṇijanahṛdayānaṃdakārī ladhūk

nāmnā labdhaprakarṣaḥ kṣitipatisadane svīyacāturyabhūmnā

sadvṛtto viprarājārcanavidhinipuṇo vaṃśadīpo viśuddhaḥ 2

tasmād abhūd (vya)(?)rajapāla iti prasiddhaḥ sadviprapūjanaparaḥ kuśalaḥ karmaṇi sve(!)rasaṃjñaḥ - - - 4

amaruke padyaśataṃ rasapūrṇaṃ kiṃcid ākalayyāsau

śrīsūryadāsas tanute śṛṅgārataraṃgiṇīṃ ṭīkāṃ 5

ṭīkāṃtaraṃ sadguṇam asti ko [']rtho nayeti kiṃcin na vicāraṇīyaṃ
vilāsino maṇḍanamaṇḍitasya bhūṣāṃtaraṃ kiṃ na viśeṣahetuḥ 6

kartavyavighnavighātakaram iṣṭadevatāśaṃsanabhūyaṃ maṃgalaṃ śiṣyakṣ(?)ārtham ādau nibadhnāti |


jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṃkhannakhāṃśucayasaṃvalito 'ṃbikāyāḥ
tvāṃ pātu maṃjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛtkatākṣaḥ 1

aṃbikāyāḥ jaganmātuḥ kaṭākṣas tvāṃ pātu kiṃviśiṣṭaḥ jyākṛṣṭītyādi jyāyāḥ pratyaṃcāyām(n?)ākṛṣṭir ākarṣaṇaṃ tatra baddho racito yaḥ khaṭakāmukhapāṇiḥ khaṭakāmukhākhyahastakas tasya prṣṭhe paścādbhāge preṃkhan śobhamāno nakhāṃśūnāṃ nakhakiraṇānāṃ cayaḥ samūhaḥ tena saṃvalito mi- - -taḥ yato hastas tato dṛṣṭir yato dṛṣṭis tato mana ity upāttatvāt , khaṭakāditvādinn(?), evaṃvidhaḥ pallavaḥ kisalayaṃ sa eva karṇapūraḥ karṇābharaṇaṃ tatra tasya vā lobhena bhraman yo bhramaras tasya vilāsaṃ bibhartīti kvip , ko [']bhiprāyaḥ kaṭākṣo na bhavati kiṃtu pratyaṃcākarṣaṇavat parameśvarī karṇābharaṇabhūtaḥ pallavaḥ sa eva maṃjāritapallavakarṇapūras tallobhena bhraman bhramara ivety upamopameyabhāvaḥ (1v1-2r2)

<references/>

End

kāṃte talpam upagate vigalitā nīvī svayaṃ baṃdhanād

vāso viślathamekhalāguṇadhṛtaṃ kiṃcin nitaṃbe sthitaṃ ,

etāvat sakhi vedmi sāmpratam ahaṃ tasyāṃgasaṃge punaḥ

ko [']yaṃ kāsmi rataṃ nu vā katham iti svalpāpi me vismṛtiḥ 100<ref> Arjunavarmadeva 101, Vemabhūpāla 97, Kokasaṃbhava, 99 read me na smṛtiḥ. </ref>

tava kāṃtaḥ katham ramata iti sakhyā pṛṣṭā tāṃ prati kāpi brūte , bhoḥ sakhi kāṃte dayite talpaṃ śayyāṃ , upāgate prāpte sati kāṃtaḥ ahaṃ kāsmi rataṃ vā kiṃ kathaṃ iti me svalpāpi me smṛtir nā(?) baṃdhān nīvī nitaṃbasicayabaṃdhanasanniveśaṃ graṃthi svayam eva vigalitā , viślathā yā mekhalā tadguṇadhṛtaṃ vāso vastraṃ kiṃcin nitaṃbe sthitaṃ sāṃpratam etāvad eva(ṃ) pūrvoktam ahaṃ jāne (,) punas tasya kāṃtasyāṃge(!)saṅge sati ko 'ya(ṃ) kāṃtaḥ , ahaṃ kāsmi rataṃ vā kiṃ kathaṃ iti me svalpāpi smṛtir nāsti , rasaviśeṣaikyam anubhavaṃtī(!) tad vyatiriktasyānyasya jñānaṃ nāsīd ity arthaḥ tulyayogitālaṃkāraḥ , nāyikāprauḍhanāyako [']nukūlaḥ saṃbhogaḥ śṛṅgāraḥ 100

prāsāde śā diśi diśi ca sā pṛṣṭ(!)ataḥ sā puraḥ sā

paryaṃke sā pathi pathi ca sā tadviyogāturasya ,

haṃho cetaḥ prakṛti(!) parā nāsti me kāpi sā sā

sā sā sā sā jagati sakal⟪o⟫e ko yam advaitavādaḥ 101 <ref>Pada c - unmetrical: Arjunavarmadeva 102 and Kokasaṃbhava 100 read prakṛtir aparā</ref>

kaścid viyogī svagataṃ tarkayati , tadvirahāturasya mamānyā kāpi prakṛtir nāsti [,] asti ca kiṃ prasāde dhavalagṛhe sā diśi diśi sakhīsu(!)<ref>Corruption for sarvāsu?</ref> dikṣu sā , puraḥ agre sā paryaṃke sā pathi pathi mārge mārge sā tasmād āścaryaṃ sakale jagati sā sā ity advaitavādaḥ ko [']yaṃ , advaitavādas tu ekam evādvitīyaṃ ++(48r9)ety āstāṃ , ayam apūrvaḥ ka ity arthaḥ pūrvārdhena yāvaṃta eva sāśabdāḥ proktāḥ tāvaṃta evottarārdhenoditāḥ , viśeṣo [']laṃkāraḥ tathā ca kāvyaprakāśe , yatra , ekam api vastu yadaikenaiva svabhāvena yugapad eva - - -
sa dvitīyo viśeṣaḥ yathā , sā vasaï tuha hiae sā tuha acchīsu a savaṇesu amhārisāṇa suṃdara - - -<ref>Cf. Hala's Sattasai 947. The e-text version used is found here: [1] </ref>
nāyikā svīyā prauḍhā , nāyako [']nukūlaḥ pravāsātmako vipralaṃbhaḥ śṛṅgāraḥ (47v12-48r13)

<references/>

Colophon

iti subuddhiśiromaṇisūryadāsaviracitā śṛṅgārataraṃgiṇīṭikā samāptā
amaruśatakasya ṭīkā
śubhaṃ , śubhaṃ , śubhaṃ (48r13-14)


Microfilm Details

Reel No. A 1053/12

Date of Filming 31.12.85

Exposures 51

Used Copy Berlin

Type of Film positive

Catalogued by AK

Date 20:31, 7 November 2011 (UTC)

Bibliography