A 1053-3 Piṅgala(cchandaḥ)sūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1053/3
Title: Piṅgala[cchandaḥ]sūtra
Dimensions: 21.2 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 3/253
Remarks:

Reel No. A 1053/3

Inventory No. 15099

Title Chandaḥsūtra

Remarks

Author Piṅgala

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.2 x 10 cm

Binding Hole none

Folios 6

Lines per Folio 8–9

Foliation numerals in both margins of verso with marginal title chaṃda.

Place of Deposit NAK

Accession No. 3-253

Manuscript Features

Folio number beginns with 9.

The MS is photographed on reel no. B 325-27 with the preceding three folios (nos. 6–8) which contain a jyotiṣa text.

Excerpts

Beginning

hariḥ om

mayarasatajabhanalagasaṃmitaṃ bhramati vāṅmayaṃ jagati yasya ||
sa jayati piṅgalanāgaḥ śivaprasādād viśuddhamatiḥ ||
triguruṃ viddhi makāraṃ laghvādisamanvitaṃ yakārākhyaṃ ||
laghumadhyamaṃ tu rephaṃ sakāram aṃte gurunibaddhaṃ ||
laghvaṃtyaṃ hi takāraṃ jakāram ubhayor laghuṃ vijānīyāt ||
ādiguruṃ ca bhakāraṃ nakāram iha paiṃgale trilaghuṃ ||
dīrghaṃ saṃyogaparaṃ tathā svaravyaṃjanāṃtam ūṣmāṃtaṃ ||
sāvusvāraṃ ca guruṃ kva cid avasāne pi laghvaṃtyaṃ ||
ādimadhyāvasāneṣu yaratā yāṃti lāghavaṃ ||
bhajasā gauravaṃ yāṃti manau tu gurulāghavaṃ ||
trivirāmaṃ daśavarṇaṃ ṣaṇmātram uvāca piṃgalaḥ sūtraṃ ||
chaṃdovargapadārthapratyayahetoś ca śāstrādau ||    ||

dhīśrīstrī m || varā sā y || kā guhā r || vasudhā s || (fol. 9r1–8)

End

dviḥ śūnye || tāvad ardhe tad guṇitaṃ || dvir dvyūnaṃ || tadaṃtānāṃ || eko neddhā || pare pūrṇaṃ pare pūrṇam iti || 18 ||

maya dvādaśa dhīḥ paṃcadaśa chaṃdaḥ ṣoḍaśa pādaḥ paro(ṣṇ)i prastārapaṃktir viṃśatir viṃśatir ekaviṃśatir (d)evatādito ṣṭau catuḥśataṃ ṣaṣṭho viṃśatir viṃśatir yugaparāṃtikā trayodaśa vṛttaṃ gāvādau viṃśatir viṃśatir yavamatīs trīṇi yatir viṃśatir vātormām aṣṭādaśa praharṣiṇī viṃśatiḥ śārdūlavikrīḍitaṃ paṃcadaśātrānuktasaptadaśāṣṭādaśa || (fol. 14r4–9)

Colophon

chaṃdaḥ samāptaḥ || (fol. 14r9)

Microfilm Details

Reel No. A 1035/3

Date of Filming 30-12-1985

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 18-05-2004