A 1054-18 (Nalodaya)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1054/18
Title: [Nalodaya]
Dimensions: 27 x 11.6 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3337
Remarks:


Reel No. A 1054-18

Inventory No. 98484

Title [Nalodaya]

Remarks

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features campūkāvya

Manuscript Details

Script Devanagari

Material Indian Paper

State Incomplete and damaged

Size 27.7 x 11.5 cm

Binding Hole

Folios 14

Lines per Folio 9

Foliation Numerals in the verso side

Place of Deposit NAK

Accession No. 5-3337

Manuscript Features

Excerpts

Beginning

hṭdaya sadā yādavanaḥ pāpāṭavyā durāsadā yadavanaḥ ||
arisamudāyādavataś trijanan bhāgāḥ smaraṇadāyādavataḥ ||
dāyādavataḥ || 1 ||    ||    || śrīnṛsiṃho jayati || śrīḥ || śrīḥ || (fol. 1v6–7)

[ṭīkā]
śrīgaṇeśāya namaḥ | gurubhyo namaḥ || he hṛdaya citta tvaṃ tasmād yāvad aavata iti taṃ yādavaṃ viḥāya anyaṃ pratimāgāḥ | māgacha | cittaṃ tu ceto hṛdayaṃ svāṃ taṃ hṛnmānasaṃ mana ity amaraḥ | yadorapatyaṃ pumān yādavaḥ tasmād yādavataḥ māṇi iti iṇ gatāviti asyadhātoḥ luk parasmaipada prathamapuruṣaikavacanaṃ māṅi luṅi (fol. 1v1–2)

End

tāṃ gāṃ senāpāliḥ svargadayiḥ ||    || sadārasenārāji |
āyādenārājikṣapitaripau calati vivudhasevārāji || 32 || (fol. 9v6–7)

[ṭīkā]
śṛṃgārādaur asevīrye guṇerāge drave rase | kiṃ vidhe vivudhasenā rāji | ājikṣapitaripau ājau saṃgrāme kṣapitāḥ dhūstārthar apavaḥ śatravo yena sa tasmin || 32 ||    || śrīḥ || (fol. 9v10–11)

Microfilm Details

Reel No. A 1054/18

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 28-08-2003