A 1056-10(2) Gaṇapatistotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1056/10
Title: Gaṇapatistotra
Dimensions: 22 x 9.6 cm x 316 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Stotra
Date:
Acc No.: NAK 5/4768
Remarks:

Reel No. A 1056-10

Inventory No. 100375

Title Gaṇapatistotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22 x 9.6 cm

Binding Hole(s) none

Folios 2 of 316

Lines per Folio 5

Foliation figures in the upper left-hand margin under the marginal title gaṇa and in the lower right-hand margin under rāma

Place of Deposit NAK

Accession No. 5/4768

Manuscript Features

Excerpts

Complete transcript

(fol. 1r)śrīgaṇeśāya namaḥ ||

praṇamya śirasā devaṃ gaurīputraṃ vināya[[ka]]m ||
bhaktyā yaḥ saṃsmaren nityam āyuḥkāmārthasiddhaye || 1 ||

prathamaṃ vakratuṇḍaṃ ca hemadaṃṣṭraṃ dvitīyakam ||
tṛtīyaṃ kṛṣṇapiṅgākṣaṃ gajavaktraṃ caturthakam || 2 ||

lambodaraṃ paṃcamaṃ ca ṣaṣṭaṃ vikaṭam eva ca ||
saptamaṃ bhālarājendraṃ dhūmrava(1v)rṇaṃ tathāṣṭamam || 3 ||

navamaṃ siddhidātāraṃ daśamaṃ tu vināyakam || 4 ||
ekādaśaṃ gaṇapatiṃ dvādasaṃ tu gajānanam

eta(!) dvādaśanāmāni trisaṃdhyaṃ yaḥ paṭen naraḥ ||
na ca vighnabhayaṃ tasya sarvasiddhikaraṃ prabho || 5 ||

vidyārthī labhate vidyāṃ dhanārthī labhate dhanam ||
putrārthī labhate putraṃ mokṣārthī (2r)cāpnuyād gatīm(!) || 6 ||

japed gaṇapatistotraṃ bhaktiyuktena cetasā ||
samvatsareṇa siddhiṃ ca labhate nātra saṃśayaḥ || 7 ||

aṣṭānāṃ brāhmaṇānāṃ ca likhitvā yaḥ samarpayet ||
tasya vidyā bhavet sarvā gaṇeśasya prasādataḥ || 8 || ||

iti nāradapurāṇe gaṇapatistotraṃ sampūrṇaṃ śu(2v)bhm bhūyāt ||
❁ rāmacandra ❁ rāma rāma .i .. (la) .. man || ❖ || ❖ || ❖ ||

Microfilm Details

Reel No. A 1056/10

Date of Filming 05-01-1986

Exposures 342

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The text is on exps. 332–334.

Catalogued by MD

Date 01-06-2013