A 1056-12 Vāsavadattākhyāyikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1056/12
Title: Vāsavadattākhyāyikā
Dimensions: 24.2 x 9.9 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date: NS 941
Acc No.: NAK 5/6885
Remarks:

Reel No. A 1056/12

Inventory No. 105531

Title Vāsavadattā

Remarks

Author Subandhu

Subject Kāvya

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material loose paper

State incomplete (fol. 45 is missing)

Size 24.2 x 9.8 cm

Binding Hole

Folios 52

Lines per Folio 7

Foliation figures in the lower right-hand margin on the verso

Scribe Rucirānanda

Date of Copying NS 941

Place of Deposit NAK

Accession No. 5/6885

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya ||    ||

karavadarasadṛśam akhilabhuvanatalaṃ yatprasādataḥ kavayaḥ ||
paśyaṃti sūkṣmamatayaḥ sā jayati sarasvatī devī || 1 ||

khinnosi muñca śailaṃ vibhṛto vayam iti vadatsu śithilabhujaḥ ||
bharabhugnavitatavāhuṣu gopeṣu hasan harir jayati || 2 || (fol. 1v1–3)

End

anaṃtaraṃ yasyāśramas tena muninā puṣpādikam āhṛtyāgatena pratipannavṛttāṃtena tvatkṛte mamāyam āśramo bhagnaḥ || ataḥ śilāmayī putrikā tvaṃ bhaveti tenājñaptāhaṃ ||    || kṣaṇena ca || varākī bahuduḥkham anubhavatītyāha || āryaputrahastasparśāvadhiśāpāṃtam akarot ||    || tataḥ kaṃdarpaketu .. .. gamena makaraṃdena vāsavadattayā samaṃ svanagaraṃ gatvā yathābhilaṣitāni suratasukhāni anubhavat kālaṃ nināya || (fols. 52v3–53r1)

Colophon

iti vāsavadattākhyāyikā samāptā ||    ||    || śrīyos tu naipālasaṃvat 941 || holikāpūrṇāyāṃ rucirānaṃdena likhitaṃ śubhaṃ ||    ||    || (fol. 53r1–3)

Microfilm Details

Reel No. A 1056/12

Date of Filming 07-01-1986

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 07-07-2011