A 1057-19 Cāṇakyasārasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1057/19
Title: [Subhāṣitasaṅgraha]
Dimensions: 22.3 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Subhāṣita
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. A 1057/19

Inventory No. 103377

Title Cāṇakyasārasaṅgraha

Remarks

Author Cāṇakya

Subject Nīti

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 22.3 x 9.5 cm

Binding Hole(s)

Folios 11

Lines per Folio 6

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1696

Manuscript Features

Excerpts

Beginning

guṇibhiḥ saha saṃparkkaḥ paṇḍitaiḥ saha saṃkathā |

kulibhiḥ saha mitratvaṃ kurvvāṇo nāvasīdati || 6 ||

unmattānāṃ bhujaṅgānāṃ madyapānāṃ ca dantināṃ |

strīṇāṃ rājakulānāñ ca viśvasanti gatāyuṣaḥ || 7 || (exp. 3t1–3)


End

agnir āpaḥ striyo mūrkhāḥ sarppo rājakulāni ca |

nityam evopacāreṇa sarvvaḥ prāṇaharāṇi ṣaṭ || 92 ||

śuṣkamānsa (!) striyo vṛddhā bālārkka taruṇodadhiḥ |

prabhāte maithunaṃ nidrā sadyaḥ prāṇaharāṇi ṣaṭ || 93 ||

sadya (!) māṃsaṃ ghṛtaṃ sadyaḥ bālāstrī kṣīrabhojanaṃ |

uṣṇodakatarucchāyāḥ sadyaḥ prāṇakarāṇi ṣaṭ || 94 ||

annād aṣṭaguṇaṃ piṣṭaṃ piṣṭād aṣṭaguṇaṃ payaḥ |

payasāṣṭaguṇaṃ māṃsaṃ mānsād aṣṭaguṇaṃ ghṛtaṃ || 95 ||

pañca kṣipra[ṃ] vinaśyanti stabdho lubdhañ ca (exp. 16b2–7)


Colophon

Microfilm Details

Reel No. A 1057/19

Date of Filming 08-01-1986

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 09-08-2011

Bibliography