A 1057-20 (Subhāṣitasaṅgraha)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1057/20
Title: [Subhāṣitasaṅgraha]
Dimensions: 32.1 x 12.1 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Subhāṣita
Date:
Acc No.: NAK 3/652
Remarks:


Reel No. A 1057/20

Inventory No. 103372

Title Subhāṣitasaṅgraha

Remarks

Author

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 32.1 x 12.1 cm

Binding Hole(s)

Folios 26

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation su. sa and in the lower right-hand margin under the word guru

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/652

Manuscript Features

Excerpts

Beginning

oṃ namo buddhāya⟨ḥ⟩ ||

indrabhūtai pādair apy uktaṃ ||

gurur buddho bhaved garbhaḥ saṃghaś cāpi sa eva hi ||

yatprasādān na labhyate tv aparaṃ ratnatrayaṃ varaṃ ||

tathā sarahapādāḥ ||

guru ā e saha amī ara suddha bakariṇa pivi aṅa jona ||

vaha savyethe maruthe liṃhitisi āmari vvauteṇa ||

soī paṭiñ jaī soi guṇiñ jaī mathogame soī vaṇi ai ||

nāhiṃdi |

dvijotā una lakavaī e kku paru guru pā ā peka vaī ||

tasmād vo ratadādanaṃtraviṣayā durvvārapārārṇavān

sasāṃrāghadiṇobhakapoto pamās tāyinaḥ

tat kasmāt svavikalpajālabahulavyālākulā vyākulāḥ ||

prābhyahvatra paraṃ sukhaikanilayaṃ buddhatva me tejatāḥ ||

vajra .. ka tantre ca ||

guroś chāyāś ca pa⟨ṃ⟩tnī ca pādukāsanatalpakaṃ ||

ya lakṣayaṃti māhāmohā te narāḥ sukhadhāriṇaḥ (fols. 1v1–2r3)


End

acintyamānasānām apyakataṃvyaṃ tanavivāyatte ||

ye punar ajñātatatvāṃ puṇyarahitās te hatāḥ āha ||

evaṃ ajñātatatvā ye śrutimātrāvalamvinaḥ ||

naiva kurvanti puṇyāni hatās te buddham auśane ||

anena krameṇāśeṣaviṣayasevayā mahāmudrāsiddhir bhavatī subhāṣitasaṃgrahadvāreṇa guruvaktrato boddhavyaṃ || || (fol. 26v3–5)


Colophon

iti subhāṣitasaṃ[gra]haḥ samāptam || || śubham (fol. 26v5)

Microfilm Details

Reel No. A 1057/20

Date of Filming 08-01-1986

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 10-08-2011

Bibliography