A 1057-2 Rasikarañjana

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1057/2
Title: Rasikarañjana
Dimensions: 26 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3033
Remarks:


Reel No. A 1057/2

Inventory No. 100813

Title Rasikarañjana

Remarks

Author Kalānidhi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete and damaged

Size 26 x 11 cm

Binding Hole

Folios 8

Lines per Folio 8

Foliation numerals in both margins of verso with marginal title raṃ.raṃja.

Place of Deposit NAK

Accession No. 5/3033

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śarīriṇāṃ śarīrāṇi pavitrāṇi yathāsubhiḥ ||
pavitratā tathāsunāṃ yena tat premasaṃstumaḥ || 1 ||

uddhāmavairinikaroddhatabhūrisenā
kṣīrāṃvudhipramathānācalasatprātapaḥ
jāgarti kopi rasikeśvarabhūmipālaḥ
sāmrājyakaustubhamaṇiḥ

yeṣāṃ kathā surūcirāsti sudhāmayīṣu
teṣāṃ kṛte rasikabhūpatir ādareṇa ||
līlāvinirjitasudhārasagarvalakṣmīm
ānaṃdakāri kvatimāna nutemanojñāṃ || 3 || (fol. 1v1–5)

End

vaidaṃgdhyāyadhiyāśamāyaviduṣāṃ toṣāyalīlājuṣāṃ
śikṣāyai kavitākṛtāṃ sarasatā laṃvāyaśṛgāriṇāṃ ||
sadyaḥ kte śavidhūnanāyagṛhiṇāṃ kṣmāpālamaulisphurat
kīrtiḥ śrīrasikeśvarasya jayatis vairaṃnavinākṛtiḥ || (fol. 8r9–8v2)

Colophon

iti sahṛdayacaṃdrakāṃtadravavidhāyinā śṛgārāṃdudhivṛdhikāriṇā viśrutakareṇa śrīvujurūkamedakhānapūrṇakalānidhinā yaracirasikaraṃjano nāma graṃthaḥ ||    ||
śubham bhuyāt sarvasya ||    || śubham astu sarvajagatām || (fol. 8v2–3)

Microfilm Details

Reel No. A 1057/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 23-10-2003