A 1057-3 (Raṇabahāduraśāha)Āśīrvādāvali

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1057/3
Title: (Raṇabahāduraśāha)Āśīrvādāvali
Dimensions: 34 x 7.3 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/1382
Remarks:


Reel No. A 1057/3

Inventory No. 90518

Title Raṇabahāduraśāha Āśīrvādāvalī

Remarks

Author Gokulānanda Śarmā

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete and damaged

Size 34 x 7 cm

Binding Hole

Folios 20

Lines per Folio 5

Foliation numerals in both margins of the verso with marginal title ā.lī.

Date of Copying Samvat 1844 Śāke 1709

King Raṇabahādura

Place of Deposit NAK

Accession No. 5/1382

Manuscript Features

Excerpts

Beginning

/// dalajitasūrapratāpapṛthvīpālasamamidhāvatṃtaḥ || 4 ||
pṛthvīnārāyaṇaḥ śrīpatir iva jagatis tutyaniḥ śiṣakarmā
sarvādhīśaḥ suśarmā sakanarapatī nātmasātkārayitvā ||
kīrttyā cāchādyalokatrayam upaci tathā śrīpater dhāmaramyaṃ prāpattasyātharatnadvayam iva tanuja dvandakaṃsaṃjajāna || 5 || (fol. 2r1–3)

End

sakalarājamanoharadehabhṛtsubhuvarājabahādurasaṃyutaḥ ||
raṇabahādurasāhamahīpatir jayati puruṣavat prakṛtiṃ śrīta || 28 ||
udadhiyugavasūrvīsāmmi te vatsare vai nava gagana ṇajyāmānake śāka kāle ||
dinakara devase ʼthe vāhule paurṇa bhāsyāṃ racitam iti kāvyaṃ gokulānaṃdakena || 29 || (fol. 22r1–3)

Colophon

iti śrīmanmahārājaśrīmad rabahādurasāha mude gokulānaṃda śarmavihitā āśīrvādāvalī samāptiṃ paphāṇa || śubham (fol. 22r3–4)


Microfilm Details

Reel No. A 1057/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 22-10-2003