A 1057-9 Śukarambhāsaṃvāda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1057/9
Title: Śukarambhāsaṃvāda
Dimensions: 24.1 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3169
Remarks:

Reel No. A 1057/9

Title Śukarambhāsaṃvāda

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali loose paper

State complete

Size 24.1 x 12.0 cm

Binding Hole(s)

Folios 4

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ra. śu. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

Place of Deposit NAK

Accession No. 5/3169

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

rambhovāca
mārge mārge nūtanaṃ cūtakhaṇḍaṃ
khaṇḍe khaṇḍe kokilānāṃ virāvaḥ
rāve rāve māninimānabhaṅgo
bhaṅge bhaṅge manmathaḥ paṃcabāṇāḥ 1

śuka uvāca
mārge mārge jāyate sādhusaṃgaḥ
saṃge saṃge śruyate kṛṣṇakīrtti[ḥ]
kīrttau kīrttau nas tadākāravṛtti[ḥ]
vṛttau vṛttau saccidānandabhāsaḥ 2 (fol. 1v1–4)

End

rambho°°
sugaṃdhaiḥ supuṣpaiḥ suśayyā sukāntā
vasante ṛtau pūrṇimā pūrṇacandraḥ
yadā nāsti puṃstvaṃ narasya prabhutvaṃ
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ 38

śuka°°
surūpaṃ śarīraṃ navīnaṃ kalatraṃ
dhanaṃ merutulyaṃ vacaś cārucitraṃ
harer aṃghriyugme manaś ced alagnaṃ
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim (fol. 4r7–v2)

Colophon

iti śrīśukaraṃbhāsaṃvāde śṛṃgārajñānaṃ samāpto yam (fol. 4v2–3)

Microfilm Details

Reel No. A 1057/09

Date of Filming 07-01-1986

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 21-07-2011