A 1058-16 (2) Nāradasmṛti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1058/16
Title: Smaradīpikā
Dimensions: 25.7 x 14.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 1/882
Remarks:


Reel No. A 1058-16 (2) MTM

Inventory No. New

Title #Nāradasmṛti

Remarks

Author

Subject Dharmaśāstra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25.7 × 14.5

Binding Hole(s)

Folios 7

Lines per Page 11

Foliation figures in the middle of the right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/882

Manuscript Features

(1) Smaradῑpikā (fols. 50–54)

(2) Nāradasmṛti (fols. 61–62)

Excerpts

Beginning

kulajyeṣṭhes tathā śreṣṭaḥ prakṛtiṣthaś ca yo bhavet | tatkṛta syā kṛtaṃ kāryya na svatantrakṛtam kṛtaṃ || (2)

kulajyeṣtha mahattamā parigatina, vyavahālayāka jurasā thvana yāṅā kārya karaṇa sunānaṃ (3) vivāda yāya madu || ||

pramāṇāni pramāṇasthaiḥ paripālyāni jatnataḥ | sīdanti hi pramā(4)ṇāni, pramāṇaira vyavasthitaiḥ ||

thvate khaṃ āvana hṇā hlāko pramāna karaṇa vaṃ, thva, apramāṇa, a(5)karaṇa, thvana dhāyātheṃ bujharapaṃ madhyastalokana dona pāra yāhuna, apramāṇa pramāna yā(6)ye mateo || || (fol. 61r1–6)


End

anvāhitaṃ (nyastaṃ ba)lāvastarddhayācitaṃ | apratyakṣaṃ ca yad bhuktaṃ ṣaḍetā nāgama vi(7)duḥ ||

chalana kāsyaṃ tayā …. sesyaṃ tayā, balana kāsyaṃ tayā ṅasyaṃ tayā mevayāke muṅa (8) tayā bhuktarapaṃ yaṅā ju(rasano) bhukti pramāna majuo, dhanīhmana vicāla yāya du || thvayā nāma (9) āgama bhukti dhāya || ||

tathāruḍhavivādasya, pretasya vyavahāriṇaḥ | putreṇa sorthaḥ sa sodhyo (10) na tad bhogyotivarttate ||

babu du velasa mevana vyvahāra yāṅa tayāguli babu sisenali (fol. 62v6–10)


Colophon

Microfilm Details

Reel No. A 1058-16

Date of Filming 09-01-1986

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 03-11-2011

Bibliography