A 1058-20(1) Nītibhujaṅgaprayāta

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1058/20
Title: Nītibhujaṅgaprayāta
Dimensions: 24.7 x 10.9 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date: ŚS 1717
Acc No.: NAK 5/3482
Remarks:

Reel No. A 1058/20

Inventory No. 98855

Title Cāṇakyasārasamgraha (buddhicāṇakya)

Remarks

Author Cāṇakya

Subject Nītiśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete and undamaged

Size 24.7 x 10.9 cm

Binding Hole

Folios 7

Lines per Folio 9–10

Foliation numeral in upper left and lower right margins of verso

Place of Deposit NAK

Accession No. 5/3482

Manuscript Features

Excerpts

Beginning

///prāpte durbhikṣe śatruvigrahe ||
rājadvāre smaśāne ca yas tiṣṭhati sa bāṃdhavaḥ || 13 ||

yo dhruvāṇi parityajya adhruvāṇi ca sevyate(!)||
dhruvāṇi tasya naśyaṃti adhrurvaṃ naṣṭam eva ca || 14 ||

nadīnāṃ ca nakhīnāṃ ca śṛgīṇāṃ śastrapāṇināṃ(!)||
viśvāso naiva karttavyo(!) strīṣu rājakuleṣu ca || 15 ||

viṣād apy amṛtaṃ grāhyam amedhyād api kāṃcanaṃ ||
vālād api hitaṃ grāhyaṃ strīratnaṃ duskalādapi || 16 || (fol. 9r1–5)

End

etad eva hi pāṃḍityam imeva(!) kulīnatā ||
ayam eva paro dharmaḥ ādāyālpataro vya⟪ja⟫yaḥ || 16 ||

āgame yasya catvāri nigame sarddhapamcamaḥ ||
atyarthaṃ vyayasaṃyogān(!)aciraṃ bhuṃjate śriyaṃ || 17 ||

tyaja durjanasaṃsargo(!) bhaja sādhusamāgamaṃ ||
kuru puṇyam ahorātraṃ smara nityam anityatāṃ || 18 ||

śu(ṣka)mā (fol. 15r6–9)

Microfilm Details

Reel No. A 1058/20

Date of Filming 09-01-86

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 07-03-2004