A 1058-20(2) Laghucāṇakya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1058/20
Title: Laghucāṇakya
Dimensions: 24.7 x 10.9 cm x 15 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nīti
Date: ŚS 1717
Acc No.: NAK 5/3482
Remarks:

Reel No. A 1058-20

Inventory No. 98854

Title Cāṇakyasārasaṃgraha (laghucāṇakya)

Author Cāṇakya

Subject Nītiśāstra

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State incomplete and undamaged.

Size 24.7 x 10.9 cm

Folios 6

Lines per Folio 8-9

Foliation numeral in upper left and lower right margins of verso

Place of Deposit NAK

Accession No. 5/3482

Manuscript Features

The recto side of the first folio is not related to the text and actually it bears some Nītiślokas.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

praṇamya śaṃkaraṃ devaṃ vrahmāṇaṃ ca jagguruṃ(!)||

viṣṇuṃ praṇamya sirasā vakṣyehaṃ śāstram uttamaṃ || 1 ||

cāṇakyena svayaṃ proktaṃ(!)nītiśāstrasamucyaya(!) ||

tad(!)ahaṃ saṃpravakṣyāmi narāṇāṃ buddhivarddhanaṃ || 2 ||

atorthaṃ paṭhyate śāstraṃ kīrttir lokeṣu jāyate ||

kīrttimān pūjyate loke paratreha ca mānavaiḥ || 3 ||

balī(!)alitakāyopi karttavyaṃ(!) śrutasamgrahaḥ ||

na tatra dhanino yāṃti yatra yāṃti bahuśrutā(!)|| 4 || (fol. 1v1-7)

Sub-colophon

iti laghucāṇākye rājanītiśāstre paṃcamodhyāyaḥ || 5 || (fol. 5v8 )

End

śakaṭaśākino gāvo jālam asyaṃdanaṃ vanaṃ ||

anupaḥ parvvato rājā durbhikṣepīvavṛttayaḥ || 5 ||

ekavidhyāpradhānopi bahujāni(!)bhaven naraḥ ||

subhāṣitāni vakṣeta(!) yāni śāstre dhṛtāni ca || 6 ||

subhāṣitānā(!)dravyāṇāṃ saṃcayaṃ na karoti yaḥ ||

sabhā prastāvayajñeṣu ... (fol. 6r5-8)

Microfilm Details

Reel No. A 1058/20

Date of Filming 09-01-86

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 07-03-2004