A 106-3 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 106/3
Title: Bhagavadgītā
Dimensions: 30 x 16 cm x 76 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/7452
Remarks:

Reel No. A 106/3

Inventory No. 7350

Title Śrīmadbhāgavadgītā

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 16.0 cm

Binding Hole(s)

Folios 76

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the abbreviation bha and in the right hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7452

Manuscript Features

double exposure of 5v–6r, 6v–7r, 7v–8r, 15v–16r, 31v–32r, 51v–52r

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


oṁ asya śrībhagavadgītāmālāmaṃtrasya bhagavān vedavyāsa ṛṣiḥ anuṣṭup chamḍaḥ śrīkṛṣṇaḥ

paramātmā devatā aśocyān atvaśocas tvaṃ prajñāvādāṃś ca vāṣasa iti bījam sarvadha[r]mān

parijyajya mām ekaṃ śaraṇaṃ vrajeti śaktiḥ ahaṃ tvā[ṃ] sarvapāpebhyo mokṣayiṣyāmi mā śuca iti

kīlakam (fol. 1v1–5)


End

vyāsaprasācchrutavāṇe etad guhyam ahaṃ paraṃ ||

yogaṃ yogeśvarāt kṛṣṇāt sākṣāt kathayataḥ svayaṃ || 75 ||


rājan saṃsmṛtya saṃsmṛtya saṃvādam imam adbhutaṃ ||

keśavārjunayoḥ puṇaṃ hṛṣyāmi ca muhu[r] muhuḥ || 76 ||


tac ca saṃsmṛtya saṃmṛtya rūpam atyadbhutaṃ hareḥ ||

vismayo me mahārājan hṛṣyāmi ca punaḥ punaḥ || 77 ||


yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ ||

tatra śrīr vijayo bhūti dhruvā nātimatir mamaḥ || 78 || (fol. 76v1–6)


Colophon

iti śrīmadbhagavadītāsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde mokṣa saṃnyāsayogo

nāma adhyāyaḥ (fol. 76v6–7)

Microfilm Details

Reel No. A 106/3

Date of Filming none

Exposures 84

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 13-01-2012

Bibliography