A 1060-3 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1060/3
Title: Mahābhārata
Dimensions: 44 x 12.2 cm x 78 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/983
Remarks: Udyogaparvan


Reel No. A 1060-3 Inventory No. 97324

Title Mahābhārata

Remarks The text covered is part of the Udyogaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete; available folios: 1–78

Size 44.0 x 12.2 cm

Folios 78

Lines per Folio 9

Foliation middle right-hand margin on the verso

Scribe Bhāgirāma ?

Date of Copying SAM (NS) 810

Donor Śrīśrīsumatījayajitāmitra Malla

Place of Deposit NAK

Accession No. 1/983

Manuscript Features

The text starts from the very beginning of the Udyogaparvan and runs up to the v. 17 of the 53rd adhyāya of the Parvan (Poona Edition).

Probably, the colophon of the text (which only gives the information of the king, scribe and date) has been added later while the text is incomplete.

❖ oṃ namaḥ śrīsūryāya ||

….

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||     ||

vaiśampāyana uvāca ||     ||

kṛtvā vivāhan tu kurupravīrās

tatrābhimanyor muditāḥ sapakṣyāḥ(!) |

viśramya rātrāv uṣasi pratītāḥ

sabhāṃ virāṭasya tato bhijagmuḥ ||

sabhā tu [[sā]] matsa(!)pateḥ samṛddhā

maṇipravālottara,ratnacitrā

nyastākṣarāmālyavatīm †anajñā†

samabhyayus te na[[ra]]rājavṛddhāḥ ||     ||

sabhāsanānyāviśataḥ purastād

ubhau virāṭadrupadau nareṃdrau |

vṛddhāś ca mānyāḥ pṛthivīpatīnāṃ

pitrā samaṃ rāmajanārdanau ca ||     ||

pāñcālarājan(!) tu samīpatas tu

si(!)nipravīraḥ saharau(hi)ṇeyaḥ |

matsyasya rājñas tu susannikṛṣṭe |

janārddanaś caiva ⟪ju⟫yudhiṣṭhiraś ca | (fol. 1v1–4)

End

na hi bhīmabhayān bhītā lapsyanti vijayaṃ vibho |

tava putrā mahārāja rājānu(!)ś cānusāriṇaḥ |

masyā(!)s tvām adya nārccanti pāñcālāś ca sakekayāḥ |

śūrasenāś ca sarvve tvāṃ śān(!)veyā avajānate |

pārtha hy ete gatāḥ sarvve vīryajñās tasya dhīmataḥ |

va(!)ktyā hy asya vibudhyante tava putraiḥ sadaiva taiḥ ||

anarhāva<ref name="ftn1">anarhān eva</ref> tu vadhe dharmmaputrān vikarmmaṇā ||

yo kleśaya(!) pāṇḍuputrāna(!) yo viddveṣṭya- /// (fol. 78v3–5)

Colophon

❖ śrīśrīsumatijayajitāmitramallasana thva pustaka dayakā || bhāgirāma paramāna yāvelasa || saṃvat 810 kārttikaśudi 9 śubha || (fol. 78v6)

Microfilm Details

Reel No. A 1060/3

Date of Filming 26-01-1986

Exposures 91

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 21v–22r, 28v–29r, 46v–47r, 59v–60r, 66v–67r, 71v–72r and three exposures of fols. 29v–30r

Catalogued by RK

Date 26-02-2006

Bibliography


<references/>