A 1060-4 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1060/4
Title: Mahābhārata
Dimensions: 45.8 x 11.6 cm x 224 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/947
Remarks: Udyogaparvan


Reel No. A 1060-4

Inventory No.: 97322

Title Mahābhārata

Remarks The text covered is the Udyogaparvan.

Author attributed to Vyāsa

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 45.8 x 11.6 cm

Folios 223

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso

The folio number 204 has not been assigned, but the text is continuous. In the middle right-hand margin of fol. 203v, the figure 204 is written just below the figure 203 in the same hand to draw attention to the missing folio number.

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/947

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

vaiśampāyana uvāca ||

kṛtvā vivāhan tu kurupravīrā,s

tadābhimanyor mmuditāḥ sapakṣāḥ |

viśramya rātrāv uṣasi pratītāḥ

sabhāṃ virāṭasya tato bhijagmuḥ ||

sabhā tu sā matsyapateḥ samṛddhā

maṇipradhānottamaratnacitrā |

nyastāsanā mānyavatī manojñā,

samabhyayus te nararājavṛddhāḥ ||

yathāsanaṃ cāviśatāṃ purastād

va(!)bhau virāṭādrupadau narendrau |

vṛddhāś ca mānyāḥ pṛthivīpatīnāṃ,

pritrā samaṃ rāmajanārddanau ca || (fol. 1v1–3)

End

evaṃ samabhavad bhīmaḥ kuntīputrasya dhīmataḥ |

yadā śrutyābhiyuyudhe dhārttarāṣṭra(!) suyodhanaṃ |

tato nye gaṇaśaḥ paścāt, sahasrāyutaśo nṛpāḥ |

nadantaḥ prayayus teṣā,m anī(!)kāni sahasraśaḥ |

tatra bherīsahasrāṇi, śaṅkhānām ayutāni ca |

nyavādayantaḥ saṃhṛṣṭāḥ, sahasrāyutaśo narāḥ ||     || (fol. 224r6–7)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyām udyogaparvva samāptaṃ ||     || samāpto(!) yam (!) udyogaparvva pustakam iti ||     ||

śrīśrībhūpatīndramalladevo jayati ||     ||

ādarśadoṣān mativibhramād vā,

tvarāviśesāl likhanasya vegāt |

yad atra śuddhan tad aśuddhavarṇṇaṃ

kṣamantu santaḥ khalu lekhakasya ||     ||

śrīnārāyaṇāprīṇātu

śubham astu || (fol. 224r7–9)

Microfilm Details

Reel No. A 1060/4

Date of Filming 29-01-1986

Exposures 236

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–6r, 30v–31r, 58v–59r, 67v–67r, 89v–90r, 96v–97r, 103v–105r, 109v–110r, 203v–205r

Catalogued by RK

Date 28-02-2007

Bibliography