A 1060-7 to A 1061-1 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1060/7
Title: Mahābhārata
Dimensions: 35.8 x 17.2 cm x 124 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: VS 1825
Acc No.: NAK 5/2646
Remarks: Bhīṣmaparvan


Reel No. A 1060-7 to A 1061-1

Inventory No. 97327

Title Mahābhārata Bhīṣmaparvan

Remarks

Author

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Scribe Ācārya Vālamukunda

Date of Copying VS 1825, ŚS 1690

Place of Deposit NAK

Accession No. 5/2646

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ vyāsam tato jayam udīrayet || 1 ||

janamejaya u. ||    ||

kathaṃ yuyudhire re vīrāḥ kurupāṃḍavasomakāḥ ||
pārthivāś ca mahābhāgā (!) nānādeśasamāgatāḥ || 1 ||

vaiśaṃ ||    ||

yathā yuyudhire vīrāḥ kurupāṃḍavasomakāḥ ||
kurukṣetre tapakṣetreḥ (!) śṛṇu tatpṛthivīpate || 2 || (fol. 1v1–3)

End

praśame hi kṛto yatnaḥ sumahān suciraṃ mayā ||
na caiva śakitaḥ pūrvaṃ yato dharmas tato jayaḥ || 28 ||

saṃjaya ||

ity uktavatī gāṃgeya abhivādya prasādya ca ||
rādheyo ratham āruhya prāyāt tava sutaṃ prati || 39 ||
|| 5660 || (fol. 124v7–8)

Colophon

iti śrīmahābhārate śatasāhastrāṃ(!) saṃhitāyāṃ vaiyāsikyāṃ bhīṣmaparvaṇi ||    || 124 ||    ||
samāptam idaṃ bhāratasya bhīṣmaparaṣaṣṭam ||    || śrīr astu ||
saṃvat 1825 varṣaśāke 1690 varttamāne mahāmāṅgalyaprade māsottamaprathamaśrāvaṇamāse śuklapakṣe tithau ṣaṣṭyāṃ vudhavāsare lipīkṛtaṃ ācāryavālamukaṃdena ||    ||
śubhaṃ bhavatu || kalyāṇam astu ||    || śrīr astu || śrī. (fol. 124v8–11)

Microfilm Details

Reel No. A 1060/7–1061/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 11-11-2005