A 1061-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1061/2
Title: Mahābhārata
Dimensions: 45.7 x 12 cm x 38 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/947
Remarks: Viśokaparvan


Reel No. A 1061/2

Inventory No. 97302

Title Mahābhārata

Remarks

Author

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 45.7 x 12.0 cm

Binding Hole

Folios 38

Lines per Folio 9

Foliation figures on the verso under the abbreviation sau.

Place of Deposit NAK

Accession No. 1/947

Manuscript Features

Excerpts

Beginning

śuḥ samaṃ ||

upopaviṣṭāḥ śocanto, nyagrodhasya samantataḥ |
tamevān (!) matikrāntaṃ kurupāṇḍavayoḥ jayaṃ |
nidryā ca parītājñā niṣedur ddharaṇītale ||
śrameṇa sudṛḍhaṃ yuktā vikṣatā vividhaiḥ śaraiḥ |
tato nidrāvaśaṃ prāptau, kṛpaṃ bhojau mahārathau ||
sukhocitā ca duḥkhāhau, niṣṇṇau dharaṇītale |
tau tu suptau mahārāja, śramaśokasamanvitau || (fol. 2r1–3)

End

mahatā śokajālena, praṇu (!) nno smi dvijottama (!) |
nātmānaṃ mavavukṣyāmi (!) mahyamāno muhur mmuhuḥ ||
idaṃ tu vacanaṃ śrutvā tava caivaṃ viyogajaṃ |
dhārayisyāmyahaṃ prāṇān, varttayisyena śocituṃ ||
etacchretvā (!) tu vacanaṃ vyāsaḥ satyavatīsutaḥ |
dhṛtarāṣṭrasya rājendra, tatra vāntaradhīyate (!) ||    || (fol. 38r7–9)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ viśokaparvvaṇi ||

samāptam iti ||    || (fol. 38r9)

Microfilm Details

Reel No. A 1061/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000