A 1061-4 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1061/4
Title: Mahābhārata
Dimensions: 43.5 x 19.2 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/177
Remarks: Śāntiparvan w. comm. by Nīlakaṇṭha


Reel No. A 1061/4

Inventory No. 97370

Title Mahābhārata

Remarks with commentary

Author

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 43.5 x 19.2 cm

Binding Hole

Folios 51

Lines per Folio

Foliation figures in the both margin on the verso under the abbreviation ā. ṭī.

Place of Deposit NAK

Accession No. 4/177

Manuscript Features

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya, naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva, tato jayam udīrayet || 1 ||

yudhiṣṭhira uvāca || (fol. 1v4–5)

Beginning of the commentary

śrīgopījanavallabhāya namaḥ ||    ||
gopālanārāyaṇalakṣmaṇārya (!),
dhīreśagaṃgādharanīlakaṃṭhān ||
ciṃtāmaṇīṃ tāva (!) śivaṃ ca natvā
vivṛṇma āpadbhatarājadharmān (!) || 1 || (fol. 1v1–2)

End of the root text

vaiśampāyana uvāca ||

etac chrutvā tadāvākyaṃ, bhīṣmeṇoktaṃ mahātmanā ||
yudhiṣṭhiraḥ prītamanā, babhūva janamejaya || 26 || (fol. 51r8)

End of the commentary

kathā tātparyamāha ||

parityājya iti || 24 || 25 || 26 || (fol. 51r1)

Sub-colophon

iti śrīmatpadavākyapramāṇamaryādā dhuraṃdharacaturddharavaṃśāvataṃsa govindaṃ sūrisurno (!) nīlakaṃṭhakṛtau bhāratabhāvadīpe śāṃtīvāpaddharmārthaprakāśaḥ samāptim agamat ||

śrīgopālagorvaṃddhanayā (!) namaḥ ||    ||

|| śrīrāmaḥ || (fol. 51r1, 10)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ śāṃtiparvaṇi āpaddharme kṛtaghnopākhyānaṃ samāptam, āpaddharmeḥ (!) samāptaḥ ||
ataḥparaṃ mokṣadharmāḥ ||    || (fol. 51r9)

Microfilm Details

Reel No. A 1061/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000