A 1061-9 to A 1062-1 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1061/9
Title: Mahābhārata
Dimensions: 52 x 9.4 cm x 247 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/2597
Remarks: Anuśāsanaparvan?


Reel No. A 1061/9 to A 1062/1

Inventory No. 97346

Title Mahābhārata

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 52.0 x 9.4 cm

Binding Hole

Folios 247

Lines per Folio 7

Foliation figures on the verso

Date of Copying NS 839

Place of Deposit NAK

Accession No. 5/2597

Manuscript Features

Excerpts

Beginning

2 om namaḥ śivāya ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam |
devīṃ sarasvatīñ caiva tato jayam udīrayet ||    ||

yudhiṣthira uvāca ||

śamo bahuvidhākaraḥ sūkṣma uktaḥ pitāmaha |
na ca me hṛdaye śāntir asti hṛtvedam īdṛśam ||

asminnarthe bahuvidhāśāntir ūktā pitāmaha
svakṛtekān śāntiḥ †sthāchamāhadvuvidhād† api || (fol. 1v1–2)

End

vasun eṣagato devi putras te viklavā bhava |
ity uktā sānukṛṣnena vyāsena ca sarid varā |
tyaktvā śokaṃ mahārāja, svaṃ vāryyavatatāraha
satkṛtye tāṃ ca saritaṃ tataḥ kṛṣṇamukhā nṛpa |
anujñātās tathā sarvve navarttanta janādhipāḥ ||    || (fol. 247v2–3)

Colophon

|| iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ uttamānuśāsane parvvaṇi dānadharmaḥ samāptaḥ ||    ||

adyāpi.................................. śrayam ||
............................................. ||

aṅkaśaṅkhadharaḥ grahabhuvaṇavaśunaṣṭa (!) āśvinīśukla ||

pañcamī viśākhāḍh (!) nakṣatre viśkaṃbhayoge somavāraḥ †kuhudhunakā† śrīviśvasiṃhasya putra mohanarekhitapustakam idaṃ śubha (!) || (fol. 247v4–7)

Microfilm Details

Reel No. A 1061/9 to A 1062/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2005