A 1062-2 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1062/2
Title: Mahābhārata
Dimensions: 35 x 16.2 cm x 141 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1155
Remarks: Āśvamedhikaparvan w. comm. by Nīlakaṇṭha


Reel No. A 1062/2

Inventory No. 97372

Title Mahābhārata

Remarks with commentary

Author Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 16.2 cm

Binding Hole

Folios 141

Lines per Folio 11

Foliation figures in the both margin on the verso under the abbreviation bhā. ā.

Scribe Lakṣmīdatta

Date of Copying śrīsamvat 1914

Place of Deposit NAK

Accession No. 4/1155

Manuscript Features

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

vaiśampāyana uvāca ||

kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ ||
puraskṛtya mahāvāhur ūttatārā (!) kuleṃdriyaḥ || 2 || (fol. 1v6,2r2)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

śrīgopālabhaṃjane ||    ||

śrīmadgopālamānantha (!) prācīnācāryavartmanā ||
āśvamedhikabhāvārthaḥ śrīkṛṣṇena prakāśyate || 1 || (fol. 1v1)

End

taiś caukto (!) yajñniyān deśān dharmākhyaṃ tathaiva ca ||
jugupsamāno dhāvansa taṃ yajñaṃ samupāsadat || 52 ||

dharmaputram athākṣipya saknuprasthena (!) tena saḥ ||
muktaḥ śāpāt tataḥ krodho dharmo hy āsiid yudhiṣṭhiraḥ || 53 ||

†evameva† tadāvṛttaṃ yajñe tasya mahātmanaḥ ||
paśyatāṃ cāpi nas tatra nakulo tarhi tas tadā || 54 || (fol. 140v2–4)

Sub-colophon

iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvataṃsaśrīgoviṃdasūrisūnor nīlakaṃṭhasya kṛtau bhāratabhāvadīpe āśvamedhikaparvārthaprakāśaḥ samāptim agamat ||    ||

adhyāya ||    || 92 ||    ||

śrīkṛṣṇāya namaḥ || ❁ ||    || ❁ ||    ||

śubham astu sarvadāḥ ||    ||

śrīḥ ||

svastiśrīsamvat 1914 sālam iti āśvinavadi 9 roja 7 tat dine likhitaṃ lakṣmidattena ||    ||
................................................. nāthohariḥ || 2 ||
śubham || ❁ || (fol. 141v1,8 141r1,5)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ āśvamedhikaṃ parvasamāptaṃ || 92 ||

saṃkhyā || 28 || 21 || (fol. 140v4–5)

Microfilm Details

Reel No. A 1062/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000