A 1062-3 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1062/3
Title: Mahābhārata
Dimensions: 35.2 x 18 cm x 73 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: VS 1930
Acc No.: NAK 4/593
Remarks: Āśvamedhikaparvan


Reel No. A 1062/3

Inventory No. 97352

Title Mahābhārata

Remarks

Author

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.2 x 18.0 cm

Binding Hole

Folios 73

Lines per Folio 13

Foliation figures in both margins on the verso under the abbreviation || ā. me. ||

Date of Copying ŚS 1930

Place of Deposit NAK

Accession No. 4/593

Manuscript Features

Excerpts

Beginning

śrī heramvāya namaḥ ||    ||

vaiśampāyana uvāca ||    ||

kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ ||
puraskṛtya mahāvāhununnatārā (!) kulendriyaḥ ||
uttīrya tu mahāvāhur vāsya vyākulalocanaḥ ||
papāta tīre gaṃgāyāṃ vyādhaviddha iva dvipaḥ ||
taṃ sīdamānaṃ jagrāha bhīmakṛṣnena (!) coditaḥ ||
maivam ity abravīc cainaṃ kṛṣnaḥ (!) paravalārddhanaḥ || (fol. 1v1–3)

End

taiś coktaṃ yajñiyādeśān dharmākhyaṃ tathaiva ca ||
jugupsamāno dhāvansataṃ yajñaṃ samupāsadat ||
dharmaputram athākṣipya śaktu prasthena tena sa ||
muktaśāpāt tataḥ krodho dharmo tyāsī (!) yudhiṣṭhiraḥ ||
evam etat tadā vṛttaṃ yajñe tasya mahātmanaḥ ||
paśyatāṃ cāpi nas tatra nakulo tarhi tas tadā || ❁ || (fol. 73r1–3)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ āśvamedhike parvaṇi saktaprasthopākhyānaṃ ||    ||

samāptamāśvamedhikaṃ parvam ||    || ❁ ||

śrīśāke || 1930 ||

kārttikaśukla 7 likhitaṃ ||

śubham || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 73r3–5)

Microfilm Details

Reel No. A 1062/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000