A 1062-9 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1062/9
Title: Mahābhārata
Dimensions: 34.7 x 16.2 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: VS 1913
Acc No.: NAK 4/1155
Remarks: Svargārohaṇaparvan w. comm. by Nīlakaṇṭha


Reel No. A 1062/9

Inventory No. 97364

Title Mahābhārata

Remarks with commentary

Author Nīlakaṇṭha

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.7 x 16.2 cm

Binding Hole

Folios 14

Lines per Folio 12

Foliation figures in the both margin on the verso under the abbreviation svargā. ṭī.

Scribe Lokajita Śarmā

Date of Copying SAM 1913

Place of Deposit NAK

Accession No. 4/1155

Manuscript Features

Excerpts

Beginning of the root text

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||

janamejaya u. ||

svargatriviṣṭapaṃ prāpya mama pūrvapitāmahāḥ ||
pāṃḍavā dhṛtarāṣṭraś ca kāni sthānāni bhejire || 2 || (fol. 1v2–3)

Beginning of the commentary

śrī gaṇeśāya namaḥ ||

pūrvasmin parvaṇi dharmasya phalabhūtās tyāgānṛśaṃsyādayo yudhiṣṭhiradṛṣṭāṃtena darśitāḥ (fol. 1v1)

End

pitṛn uddharate sarvān ekādaśasamudbhavān
ātmānaṃ sa sutaṃ caiva striyaṃ ca bharatarṣabha 99
daśaś caia homo pi kartavyo tra narādhipa
idaṃ mayā tavāgre ca proktaṃ sarvaṃ nararṣabha 100 ❁ (fol. 14r2–3)

Sub-colophon

iti śrīmatpadavākyapramāṇamaryādādhuraṃdharacaturddharavaṃśāvataṃsaśrīgoviṃdasūrisūnoḥ śrīnīlakaṃṭhasya kṛtau bhāratabhāvadīpe svargārohaṇagraṃtharthaprakāśaḥ samāptim agamat saṃvat 1913 sā bhādravadi 11 roja 3 likhitam idaṃ pustakaṃ lokajit śarmaṇā śubham astu (fol. 14r1,6)

Colophon

iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyyāsikyāṃ sarvaparvānukīrtanaṃ samāptaṃ ||    || (fol. 14r4–5)

Microfilm Details

Reel No. A 1062/9

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000