A 1063-13 Grahagaṇabhaṅgīvibhaṅgīkaraṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1063/13
Title: Grahagaṇabhaṅgīvibhaṅgīkaraṇa
Dimensions: 23 x 10 cm x 29 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: VS 1708
Acc No.: NAK 5/2634
Remarks:


Reel No. A 1063-13 Inventory No. 94644

Title Grahagaṇabhaṃgīvibhaṃgīkaraṇa

Author Raṃganātha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.5 x 9.0 cm

Folios 29+1=30

Lines per Folio 8

Foliation figures in the lower right-hand margin of the verso

Scribe Govinda

Date of Copying SAM 1708

Place of Deposit NAK

Accession No. 5/2634

Manuscript Features

Exp. 32 and 33 contains the table of content belongs to the text belongs to Dāna.

Excerpts

Beginning

-draṃ ca tasmin paridhigatalavā ye nīca tu(!)gābhidhejñā

munivaragaditās te kakṣikā(!)sthāṃśamānāt 3

nīcocca tulye khacare pi pūrve

nīcoccavṛttasya lavā pradiṣṭāḥ ||

śrījātabhāgair vivare nupātāt

tad vedmi nāhaṃ phalaśūnyatāyāḥ 4

budhair drāṅ maṃdabhāgānāṃ nyūnādhikyaṃ smṛtaṃ hi yat ||

śaner maṃdaṃ ’nye sya maṃdavṛttaṃ nabhognibhiḥ 5 (fol. 2r1–4)

End

tad graṃthārthaparyālocanenā sakṛt karaṇakṛtadūṣaṇaṃ kevalaṃ bhavatām eveti | ato bhavadīya prathamadvitīyaprakārakṛta grahasānam ayuktam evety alaṃ pallavitena |

giraṃ gurūṇāṃ hṛdi sannidhāya

śrīman nṛsiṃhātmajaraṃganāthaḥ |

munīśvarasyānanabhaṃjanārthaṃ

bhaṃgīvibhaṅgīkaraṇaṃ cakāra || 1 || || || || (fol. 28v8-10)

Colophon

|| || iti śrīsakala[[gaṇa]]kasārvabhumaśrīmannṛsiṃhadaivajñasya sutena raṃganāthena kṛtaṃ munīśvarakṛtagra[[ha]]bhaṃgīvibhaṃgīkaraṇaṃ mu[[nī]]śvaramukhābhaṃjanaṃ samāptim aga[[ma]]t || || || || ❖ || || || ❖ || || … samvat 1708 samaye bhādrapadī vadī āmāvāsyāyām liṣitam idaṃ goviṃdena || || || || || || ❖ || || ❖ || || ❖ || graṃthasaṃkhyā 550 (fol. 29r1-4)

Microfilm Details

Reel No. A 1063/13

Date of Filming 31-01-1986

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 06-11-2007

Bibliography