A 1063-14 Grahabhāvaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1063/14
Title: Grahabhāvaprakāśa
Dimensions: 23.9 x 9.2 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1837
Remarks:


Reel No. A 1063-14 Inventory No. 94638

Title Grahabhāvaprakāśa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; 1–9v

Size 24.0 x 9.2 cm

Folios 9

Lines per Folio 14

Foliation figures on the verso, in the uppe rleft-hand margin under the marginal title bhu. and in the lower right-hand margin with followed marginal title vana

Place of Deposit NAK

Accession No. 4/1837

Manuscript Features

Excerpts

Beginning

śrīmadgurave dakṣiṇāmūrttaye namaḥ || ||

sārasvatvaṃ (!) namaskṛtya mahaḥ sarvatamopahaṃ ||

grahabhāvaprakāśena jñānam unmīlyate mayā || 1 ||

sarasvatyāḥ saṃbaṃdhi sārasvataṃ tac ca tan mahaś ca tan namaskṛtya mayā jñānam ucyate prakaṭīkriyata ity arthaḥ kathaṃ bhūtaṃ mahaḥ sarvasyāpi tamasoṃdhakārasyāpahārakaṃ vināśakaṃ tenehonmīlyata ityāha graheti grahāḥ sūryādayaḥ bhāvā mesādirārāyaḥ teṣāṃ prakāśena prakaṭīkaraṇena (fol. 1v1-3)

End

candrayukte kṣite garbhe saumyayukte kṣite thavā

uccasthe bhyudite tatra śrīmān putras tadā bhavet 5

saumyāś cet paṇcame tūrṇaṃ sūnusyān nirupadravaḥ

krūraiḥ vijñāyamānopi mriyate nātra saṃśayaḥ

jīviṣyati na vā praśne vyayeśe śubhavīkṣite

jīve keṃdragate ceṃdau viśeṣeṇa śubhe kṣite 6

vyaye krūraḥ sute krūraś cāstaṃ garbheśalagnapau

vakrīgarbhaṃ tadā garbha (!) jāyate mriyate ṣṭagaḥ 7

tathā ca praśnavelā-[9vfocus out] (fol. 9r13–15)

Colophon

| iti garbhiṇyā praśavakālaḥ yugmapraśavakālaś ca dvārapaṃcadaśam || 15 || (fol. 9v4)

Microfilm Details

Reel No. A 1063/14

Date of Filming 31-01-1986

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks exp. 12; fol. 9v is focus out.

Catalogued by MS

Date 06-11-2007

Bibliography