A 1063-17 Grahasphuṭīkaraṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1063/17
Title: Grahasphuṭīkaraṇa
Dimensions: 23.5 x 9.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3013
Remarks:


Reel No. A 1063-17 Inventory No. 94729

Title Grahasphuṭīkaraṇavyākhyā

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available fols.1v–9r

Size 23.0 x 9.5 cm

Folios 9

Lines per Folio 13–15

Foliation figures in the both lower margin of the verso

Place of Deposit NAK

Accession No. 5/3013

Manuscript Features

gurvādityedaśā hāni (!) gurusiṃhe dvimāsike

guruvakrāticārābhyām aṣṭāviṃśativāsarān iti rājamārttaṇḍe

grahasphuṭīkaraṇavyākhyā

Excerpts

Beginning

|| śrīgaṇeśāmbikābhyāṃ namaḥ ||

natvā bhagavatiṃ(!) devīṃ vāgīśaṃ ca gaṇādhipaṃ ||

vidhāsye leṣan(!)āraṃbhaṃ siddhir bhavatu me sadā || 1 ||     ||      ||

(sa rāmanūnāṃ saṃpīhara)kālam iti || tatra yugakālo yugāni 71 etāvat triṣaḍguṇitāni 426 (ṣa rāmanūnāṃ) yugātmakaḥ kālaḥ asau yugavarṣe (guṇitā bhāni) varṣāṇi 1840 320000 etāni samasaṃdhivarṣāṇi (fol. 1v1–3)

End

madhyagatiḥ 59 | 8 śīghroccagatiḥ 245 | 32 śīghrakeṃdragatiḥ 186 | 24 śīghraphalakoṭijyā 3212 | 56 calabhūkarṇa 2889 | 43 anayor aṃtaraṇaguṇitaḥ calakalavibhājite labdhaṃ 20 | 50 asyārddha(!) 10 | 25 karṇavaśān madhyamagatau ṛṇaṃ jātā(dyutha)karmagatiḥ 48 | (43) (fol. 9r13–15)

Colophon

Microfilm Details

Reel No. A 1063/17

Date of Filming 02-02-1986

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-11-2007

Bibliography