A 1064-10 (Jyautiṣagrantha)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1064/10
Title: [Jyautiṣagrantha]
Dimensions: 25.6 x 10.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1827
Remarks:

Reel No. A 1064-10

Inventory No. 95608

Title [Jyautiṣagrantha]

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the astrology

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.0 x 10.5 cm

Binding Hole

Folios 11

Lines per Folio 11

Foliation numbers in both margins of the verso

Place of Deposit NAK

Accession No. 4-1827

Manuscript Features

Excerpts

Beginning


/// ntulabhasya aṭa(!) he grahajñai ||

|| yukte kṣite lābhagṛhe śubhākhyair varge śubhānāṃ samavasthite ca ||
lābho narāṇāṃ vahulārtha(!) vā asmin sarvagrahair yukta(!) nirīkṣamāṇe ||
|| lābhālaye maṃgalayuktadṛṣṭe prakṛṣṭa bhūṣāmaṇI hemavṛddhiḥ ||
vicitra yātrā vahusāhṛsaiḥ(!) syāt nānākalā kauśala vuddhiyogaiḥ(!) ||

|| atha vyayabhāvaḥ ||

|| hānir ddānaṃ(!) vyayaś ca api daṃbhor nivaṃdha eva ca ||
sarvase(!) tad vayayasthāne(!) ciṃtanīyaṃ prayatnataḥ || (fol. 29r1–4)

End

svakṣatre daśame jīve kanyā caṃdre caturthage ||
aṣṭāviṃśati yogena mṛtyuḥ eva nasaṃśayaḥ ||

|| triṃśad varṣagate jīvaṃ lagne bhaume tathārkaje ||
jvarātisāra pīḍena mṛtyuḥ eva nasaṃśayaḥ ||

|| tṛtīya ekādaśe jīve saptame rāśiputrage ||
paṃcame bhṛguje ca eva jīved varṣaśataṃ naraḥ || (fol. 39r8–10)

Colophon

|| śubham ||    || śrī kṛṣṇāya namaḥ ||    || (fol. 39r10)

Microfilm Details

Reel No. A 1064/10

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 14-10-2004