A 1064-12 (Jyotiṣagrantha)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1064/12
Title: Yavanajātaka (Horāratna)
Dimensions: 22.1 x 9.1 cm x 269 folios
Material: paper
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2204
Remarks:

Reel No. A 1064-12

Inventory No.

Title [Jyotiṣagrantha]

Remarks contains citations from Lagnacandrikā, Horāratna, Jātakābharaṇa

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.1 x 9.1 cm

Binding Hole(s) none

Folios 4 + 225 + 44 = 273

Lines per Folio 6

Foliation figures in the right margin on the verso

Place of Deposit NAK

Accession No. 4/2204

Manuscript Features

Available folios: 1–4 (index), 1–225 (The numbers of the last ten folios have been corrected.), 218–261 (There seems to be no loss of text between this block and the previous.)

Folio number "272" is assigned to the last word in the index. At least ten last folios are missing.

The index has the following entries:

❖ jātakasāre: samvatsara, bhayaṇaphala, ṛtuphala, māsaphala, pakṣaphala, tithiphala, vāraphala, nakṣatraphala, nakṣatracaraṇa, yogaphala, karaṇaphala, varṇaphala, vargaphala, yoniphala, gaṇaphala, divārātrī, ṣaḍvargalagna, horāphala, dreṣkāṇa, navāṃśa, navamāṃśā, dvadāśāṃśa, triṃśāṃśa, ḍiṃbhacakra, bhāva-, ravibhāva, candrabhāva, bhaumabhāva, budhabhāva, jīvabhāva, śukrabhāva, śanibhāva, rāhubhāva, ketubhāva, viśeṣagrahabhāva: sūryya, candra, bhauma-, budha-, guha-, śukra-, śani-, grahakṣatraviśeṣaphala, avasthāphala: sūryyya, ceṣṭā viceṣṭā dṛṣṭi, candrāvasthā, bhaumāvasthā, budhāvasthā, jīvāvasthā, śukrāvasthā. mandāvasthā, pātāvasthā, maitrīcakrā, sūryyādisthānaviśeṣaṣaḍvala: sūrya, ṣaḍvale candraphala, ṣaḍvale bhaumaphala, ṣaḍvale budhaphala, ṣaḍvale jīvaphala, ṣaḍvale śukraphala, ṣaḍvale śaniphala, athoccādibala, tatoccaphala, mūlatrikoṇādiphala, viśeṣam āha, dvāviṃśatirājayogam āha, atha sarvvatobhadracakraphalam āha, sūryyakālānara, candrakālānara, atha aṣṭakavarga, phalādeśa, naracakra, sūryyacakram, candracakram, bhaumacakram, budhacakram, jīvacakram, bhṛgucakram, śanicakram, rāhucakram, ketucakram, aṣṭotrarīya, durgacakra, janmarāsi, janmalagna, graham-urccaphala, grahamūlatrikoṇaphala, grahasvagṛha-, mitragṛha-, nīcagṛha-, śatrugṛha-, dvigraha-, trigraha-, catugraha, paṃcagraha, ṣaḍgraha, lagnādisaptamaparyyantgraha, caturthat daśamaparyyantagraha, saptamāt lagnaparyyantagraha-, daśamāc caturthaparyyaṃtagraha-, yogajātaphala, dinacandrakālāna, cakraṃ-, yamadaṃṣṭhācakra, atha lagnabhāva, lagnarāsi, lagnasvāmi, atha dhanabhāva, dhanarāsi, dhanasvāmi, sahajabhāva, sahajarāsi, sahajasvāmi, atha suhṛdbhāva, suhṛt-rāsi, suhṛt-svāmi, atha putrabhāva, putrarāsi-, putrasvāmi-, atha tipubhāva, ripurāsi, ripusvāmi, atha jāyābhāva, jāyārāsi, jāyāsvāmi, atha mṛtyubhāva, mṛtyurāsi, mṛtyusvāmi, atha dharmmabhāva, dharmmarāsi, dharmmasvāmi, atha karmmabhāva, karmmarāsi, karmmasvāmi, atha lābhabhāva, lābharāsi, lābhasvāmi, atha vyayabhāva, vyayarāsi, vyayasvāmi, candrāt grahabhāva, candrāt sūryyaphala, candrāt bhaumaphala, candrāt budhaphala, candrāt guhaphala, candrātśukraphala, candrāt śauraphala, atha candrayoga, atha anaphāyoga, atha sunaphāyoga, atha naphāyoga, uradharāyoga, candrāt yoga, sūryyakujayoga, vesiyoga, vosiyoga, ubhayacari, athaunagrahadṛṣṭi, atha sūryyādigraharāsiphala, atha meṣādirāsikṛtaniryyānaṃ, sūryyakujabhe grahadṛṣṭi, sūryyabudhabhe grahadṛṣṭi, sūryyacandrabhe grahadṛṣṭi, sūryyasvabhe grahadṛṣṭi, sūryyagurubhe gra°, sūryyaśanibhe gra°, candrameṣasthe gra°, candravṛṣasthe gra°, candramithunasthe gra°, candrakarkkaṭasthe gra°, cansrasiṃhasthe gra°, candrakaṃnyāsthe gra°, candratulasthe gra°, candraviścikasthe gra°, candradhanusthe gra°, candramakarasthe gra°, candrakubhasthe gra°, candramīnasthe gra°, bhaumasvabhe gra°, bhaumaśukrabhe gra°, bhaumabudhabhe gra°, bhaumacandrabhe gra°, bhaumasūryyabhe gra°, bhaumajīvabhe gra°, bhaumaśanibhe gra°, budhabhaumabhe gra°, budhaśukrabhe gra°, budhasvabhe gra°, … jīvabhaumabhe gra°, … śukrabhaumabhe gra°, … śanibhaumabhe gra°, … sūryyameṣādirāsiphalaṃ, candrameṣādirāsiphalaṃ, bhaumameṣādirāsiphalaṃ, … śanimeṣādirāsiphalaṃ, meṣarāsiniryyānaṃ, vṛṣarāśiniryyānaṃ, mithunarāsiniryyānaṃ, … mīnarāsiniryyānaṃ

Excerpts

Beginning

❖ śrīganeśāya namaḥ ||

❖ athādau prabhavādi saṃvatsaraphalaṃ yavanajātake ||

prasūtiḥ sarvavastūnāṃ putrasaṃpat[t]ir eva ca ||
dirghāyur bhogasaṃpanna prabhave jāyate naraḥ || [[1]]

utpanna bhogabhogi syāt kṛṣṇaś cāruṇalocanaḥ
paṇḍito rājyapūjyaś ca vibhavābde naro bhavet || [[2]]

śubhagaḥ śāṃtimān bhogi putradārasamanvitaḥ ||
vidvān sarvaguṇopeta śuklasaṃvatsaro bhavet || [[3]] (fol. 1v1–4)

Sub-colophon

iti jātakābharaṇe 'ṣṭakavarggaḥ || 933 ||    || iti aṣṭavargaphala samāptaṃ || (fol. 139v5)

iti śrīsarvaśāstravisāradaśrīkāśīnāthakṛtau lagnacandrikā samāptaḥ ||    || śubham astu ||    || (fol. 165v3–4)

iti śrīmadaivajñavaryapaṃḍitadāmodarātmajabalabhadraviracite horāratne dvādaśabhāvavicārādhyāyaḥ ||    || (fol. 207r6–7)

iti śrīmaddaivajñavaryyapaṃḍitadāmodarātmajabalabhadraviracite horāratne sūryyacandrakṛta anaphāsunaphāduradarākemadrumavesivosi-ubhacariyogādhyāya trayodaśodhyāyaḥ || ❁ || (fol. 217v2–4)

iti śrīdaivajñaḍhuṃḍhirājavira[ci]te jātakābharaṇe niryāṇādhyāyaḥ || 12 || (fol. 225v6)

End

ravisutena yuto sati kārmmuke sutagaṇai paripūrṇamanorathaḥ ||
prathitakīrttisuvṛttaparānaro vibhavato bhavato bhavet || 9 ||

narapater atigauravamānapraje | dravisute mṛgarāśigate naraḥ |
aguruṇā kusumair mṛgajotayā vimalayo vimalayā calajaiḥ sukhaṃ || 10 ||

nanu jito ripubhi vyasanāvṛte vihitakarmaparāṅmukhatānvitaḥ |
ravisute kalaśena samanvite | susahi- (fol. 261v3–6)

Colophon

(missing)

Microfilm Details

Reel No. A 1064/12

Date of Filming 02-02-1986

Exposures 281

Used Copy Kathmandu (scan)

Type of Film positive

Remarks retake of A 410/1

Catalogued by MD

Date 01-05-2013